________________
'गन्तारो' याप्स्यन्ति,क! पापकर्मकारिणां यो लोको नरकादिस्तत्र चिरात्रमरस्यास्यन्ति, यद्यपि पालतपवरणादिना तथानिषदेवस्वाराप्तिस्तपाप्यासुरी दिकं यान्ति, अपरप्रेष्याः किसिपिका देवाधमा मवन्तीति गापार्थः ।। ९॥ किन
ण य संखगमाहू जीवियं, सहवि य बालजणो पगब्मती । पन्चुप्पन्नण कारियं, के दट्ट परलोगमागते ? ॥HI ___ व्याख्या-'नच नैष 'संस्कषु सन्धातुं शक्यते श्रुटितमायु-र्जीवितव्य, एवमाडा-मशाः । एवमाधि सम्पासुम- - शक्ये 'लों मूखों बना असक्नुष्ठाने प्रगरमते, असदाचारे प्रवर्धमानी न लवते, म च बालो निर्विषेकतया पापकर्म कुर्वन् । फेनापि नातिन पृष्टतया अलीकपाण्टिानिपानिया बसनरमाइ-प्रत्युत्पन-वर्चमानकालमाविना सुखेन में प्रयोग जन, एवं व सति इहलोक एष वियते, न परलोका का परलोकं दृष्ट्वा हायातः ! परलोक रष्ट्वा कवितायातो भवति । बदा साया वायवे अस्त्येव परलोक, तम्मान वियते परलोकः ॥ १० ॥ एवं नास्तिकेनोक्ते सति प्रत्युत्तरमा
अदक्खुत्र! दवाखुआहितं, (तीसहहसु अदक्खुदंसणा।।
इंदि हु सुनिरुद्धदसणे, मोहणिजेण कडेण कम्मुणा ॥ ११ ॥ व्याख्या--अपन्यो-न्धः, साकार्यविवेकपशुविकलवादधस्तस्थामन्त्रणं-दे अपायवत-अन्धसदृश ! 'पाये। सर्ववेन 'आहित कपि आगर्म 'पदस्व' प्रमाणीक । 'अबक्खुदसणा' अपयको-ऽसर्ववस्तस्य दर्शनं अम्धुपगतमाश्रित । पेन वस्थामन्त्रणं अवमखुपसणा। स्व भीवीमरागमाषितं भवस्व, लोकसुखमेव प्राय ते 'नास्ति परलोक इवि मा पद,