________________
M
लखे कामेण परथेज्जा, विवेगे एवमादिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥
हा - धानू कामाच प्रार्थयेत् एवं कुर्वतो मावविवेक आख्यातः । तथा आर्याणि आर्याणां कर्त्तव्यानि अना [] कर्तव्य ] परिहारेण सदा शिक्षेव-अभ्यसेत् एतावता गुरुकुलवा आसेवनीय इति गाथार्थः ॥ ३२ ॥ सुस्सुसमाणो उपासेब्बा, सुप्पनं सुतस्त्रियं । वीरा जे अत्तपश्लेसी, धितिमता जिइंदिया ॥ ३३ ॥
व्याख्या तथा साधुः शुश्रूषमाणः देवावृध्यं कुर्वन् गुरुपासीत घेत, तथा 'सुप्रई' गीवार्ध स्वसमय पर समयवेदिनं सुतपस्विनं गुरुं परलोकार्थी सेनेत । क एवं कुरुतं ? जे [ ये] वीरास्तथा आत्मप्रषिणो वृतिमन्तो जितेन्द्रियास्ते गुरुपदसेचिन + इति गाथार्थः ॥ ३३ ॥
6
गिदीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नात्रकंस्वंति जीवितं ॥ ३४ ॥ व्याख्या - ये पुरुषादानीयाः । पुरुषप्रधानाः महीयांसस्ते ( 'गृहे ) गृहस्थनाये गृहस्थत्वे दीपं ' भावदीप श्रुतलाभमपश्यन्तः [ अप्राप्तुमन्त ] * सन्तः, अथवा द्वीपं ' संसारोतारं अपश्यन्तचारित्रं स्वीकुर्वन्ति ते एवंविधायी + " यक्तं जरस थिई तस्स तयो, जस्स सवो तस्स सुग्गई तुला जे अधिहर्मता पुरिमा, तवो विस्वल दुल्लहो सिं ॥ १ ॥ " इति इर्ष० ।
1
17
* गृहस्वस्य सूत्र पठन निषेधो ऽत्र स्पष्ट गाईस्ये तामस्याप्राप्यतो कत्वात् । किच--" योगरहितं सम्यगत योगोपचारं ' आव० शु० हारि० पत्र ७३१, वथैव " बिना योगकालग्रहणैर्विना उपसा च [ यः ] पठति वाचयति, अकृतपसः पार्श्वे च