________________
afree, बासि तस्णिो || १ || " इति [ क्श. अ. ६, गा. ६०] वचनात् कारये गृहस्थगृहे उपfast दोषः । तथा कभिदुपदेशलब्धिमान् धर्मोपदेशादिकारणे उपविशति तदा न क्षुण्णं । तथा ग्रामकुमारिका क्रीडाकन्दुकादिना मानन्धभया हवेत् । तथा चागमः"जीवेण भंते! इसमाणे वा उस्तूयमाणे वा क कम्मपदीओ बंध, गोयमा सत्तविहधए बा अट्टविध बा " इत्यादि ॥ २९ ॥
अणुओ उरालेसु, जयमाणो परिक्षए । चरियाए अप्पमत्तो, पुढो तत्थऽद्दियालय || ३० ।।
व्याख्या – उदारेषु कामभोगेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् । तथा मूलोत्तस्गुणेषु उद्यमं कुर्वन् संयमे च यतमानः परिजेत् । तथा चर्यायां भिक्षादिकार्या अप्रमत्तः स्यात् नाऽऽद्दारादिषु रसमा विदध्यादिति । तथा स्पष्ट परीवहोपसस्तत्रादीनमनस्कः कर्मनिर्झरा मन्यमानो विषहेतु सम्यक् समादिति गायार्थः ॥ ३० ॥ इम्ममाणो न कुप्पेज्जा, बुद्धमाणो न संजले । सुमनो अहियासेज्जा, ण य कोलाहलं करे ॥ ३१ ॥ व्याख्या यष्टिष्टिभिईन्यमानो न हृप्येत् दुर्वचनान्युच्यमानो न सत्रलेत् न प्रतीपं (प्रतिकूलं सोमकुर्वधिप्रति गायार्थः ॥ ३१ ॥
तु किन्तु
"
१ भदन्त ! इस स्कायमानो वा कलि कर्मप्रकृतयो मध्यासि ? गोवम ! सप्तविधवन्धको वाविधमा ।