SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ होलाबायं सहीवाय, गोयावायं च नो वदे। तुम तुमति अमणुन्नं, सबसो तं न वत्तए । ॥ २७ ॥ व्याख्या-होलारादा, सविवादा, गोत्रोद्घाटनबाद-गोषरादः, हत्येवं साधुनों वदेत् । तथा 'तुम तुम "ति | तिरस्कारबचनं, पर वचनीचारणयोग्ये एकवचनान्तं अबहेलारचनं अमनो' प्रतिकूलं असमाधिनक अन्यदपि । साधुन वदेदिति गाथार्थः ।। २७ ।। अकुसीले सया भिक्खू, णेव संसग्गियं भवे। इसमा तथालान्या, गलियो लिक ! ___व्याख्या-भिक्षु-शीलो मवेत । न प कुशीलैः सम संसर्ग' मजेत 'सेवेत, कुशीलसंसग्गे सातागौरवस्त्रमाया संयमोपघातकारिण उपसाः सम्भवन्ति, यसस्ते सातागारवाधिता एवं वदन्ति-पर्मापारे शरीर यथा तमा आधाफर्मादिना पालनी यमेष + । प्रासुकोदकेन दन्तपावनादि क्रियते तदा को दोषः । उपानहादिधारपणे को दोषा ? साम्प्रतमम्पानि संहनानि अल्पवयश संयमे जन्तवः, इस्येषमादि कुशीलोकं श्रुत्वा अल्पसचास्तत्र रज्यन्ते, इस्येतद्वितान षियेकी 'प्रतिभूखेत ' जानीयात् । झावा पशीलसंसर्ग परिहरेदिति गाचार्यः ॥ २८ ॥ मन्नस्थ अंसराएणं, परगेहे ण णिसीयए । गामकुमारिय किवं, नातिवेलं हसे मुणी ॥ २९ ॥ व्याख्या-साधुहस्थरहे कारणं मिना नोपषिशेत् । यत:-"निपहमनपरागरस, निसेजा जस्स कप्पई । जराए x "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्यते धर्मः, पर्षतास्यजिकं यथा " ॥ १ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy