________________
-
-
-
। जया हेमंतमासम्मि, सीस फुसइ सवायगं । तत्थ मंदा विसीयंति, रजाहीणा व खतिया ॥
व्यारूपा-पदा हेमन्तमासे पौपादौ शीतं सहिमकणवात स्पचति' लगति, तस्मिन् असप शीते लगति प्रति एके । 'मन्दा' गुरुकर्माणो विषीदन्ति, राज्यभ्रष्टाः त्रिया इव-राजान इवेति गाथार्थः ॥ ४ || अयोष्णपरीषदमा
पुट्ठो गिम्हाहितावेणं, विमणे सुपिवासिए । तस्थ मंदा विसीयांति, मच्छा अप्पोदप जहा ॥ ५॥ । न्याख्या-'ग्रीष्मे ' उष्णौ ' अमितापेन' वातपेन व्यामो विमानस्फस्तथा 'वृष्णया' उदन्यया पराभूतो 'मन्दो'. ऽस्पसवा संयास्पयाति, यथा मत्स्यः अल्पादक विदाते-यथा मत्स्य पानी यविरहे जोषितं त्यजति, तथा साधुरपि । कोऽप्यल्पसबा संयम त्यस्या दूरे भवतीति गाथार्थः ॥ ५॥ अथ याच्यापरीषहमाहसदा दोसणादुक्खं, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६ ॥ ___ पाख्या-पतीनां हि सदा ' सर्वकाल दन्तनोधनायपि परेण दत्तमेषणीयपभोक्तुं कल्पते, ततश्च क्षुषादिवेदनासाना यावजीर्ष परदत्तेपणादरम्यं मयति, किं ! "लाघवं यात्रा" इति पचमासन यासापरीषहे कातरा: विषीदन्ति । अथ
नाक्रोशपरीमहं दर्शयति-प्राकस पस्या जनार्या एवं मापते-य एतं पतयस्ते जकाबिलदेहा तिशिरसा सवाप्रस्ता बदचदानाः पूर्वकृतदुष्कर्मणां फलमत्तुभवन्ति, यदि बा 'आताः' सर्वकर्मा 'प्रवक्ता' सर्वषा अफिश्चितकरा, मत एष जठरपूरणा[५] असमर्था सन्तो पतरो जाताः, यत:-" स्वाध्यायध्यानकृषणि , भिक्षाभ्रमण एव च।