________________
ER
+
प्राधा पौरुषहीनाना, जीवनोपायकौशलम् ॥ १ ॥” इति वचनात् । तथा पुनरेते 'दुर्मगा:' पुत्रदारादिपरित्यक्ता Mi निर्गतिकाः सन्तः प्रवज्या प्रसिपमा इमि गाथार्थः ॥ ६॥ । एते लदे अथायंता, गामेसु नगरेसु वा। तस्थ मंदा विसीयंति, संगामम्भिव भीरुणो ॥ ७ ॥ ___व्यास्णा -महान आकोला मारलुल्गोगर नगरेषु अरण्याविषा यवस्थिता।, एके यायो
'मन्दा' अपिषेकिनस्तुच्छरकनयो 'विषीदन्ति ' निमनस्का जायन्ते, संयमाझयन्ति, यचा मीरवो भटाः सखामे शख. | लरकार सुभटकोलाहलाकर्णनेन समाकुला सन्तो भज्यन्ते, पौर्य परित्यज्यायशव पुरस्कुस्प निकाः सनामारपरासखा | सन्ति, एकमे के-केचन, न सर्वे, आक्रोधशम्दाकर्णनाइल्पसक्या विषीदन्तीति गाथार्थः ॥ ७॥ | अप्पेगे खुधितं भिक्खु, सुणी दसति लूलए। तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ॥८॥ ___व्याख्या-कश्चिद्धाविक:-प्रकृत्यैष ऋो मक्षको 'क्षुधिन' पुरक्षित मिक्षामटन्तं साधु दशति-मजावयवान् लिम्पति प्रोटयति । 'सत्र ' तस्मिन धादिभवणपरीमहे उदीणे सति मन्दा 'विषीदन्नि ' दैन्यं भजन्ते, अथा 'तेजपा' अम्निना ' पृष्टार' दममानाः प्राणिनो 'विषीदन्ति ' गात्रं सोचयन्ति एवं साधुरपि अरसरभिद्रुत संयमानपयाति, यथाऽग्निना दयमानाः जन्तको जीवितं स्वजन्तीति गाधार्थः ॥ ८॥
दुस्सहा प्रामकण्टका पुनरपि वानाधिकरपाइ