________________
अप्पेगे पडिभासंति, परिपंथिय मागता । पडियारगता पते, जे एते एत्र जीविणो ॥ ९ ॥ पारूया - केचन ग्रामीणा अनार्याः पामराः साधुषु द्वेषभावमुपगताः शत्रुप्राया एवं निष्ठुरं भाषन्ते यथा - एते बराका प्राज्जन्मोपर्जितमम कर्मफलमनुभवन्ति, ये हमे परगृहमिश्रयोपजीवन्ति, मध्या प्रस्वेदमलाविला रजोऽण्डिताः परगृहेषु भिक्षायै अन्ति य एवंजीविन इति दुचितशिरसः अदचदानाः सर्वथा भोगवचिता दुःखं जीवन्तीति गाथार्थः ॥ ९॥ किनअप्पे वइजुजुति, नगिणा पिंडोलगाहमा । मुंडा कंषिणदूंगा, उज्जल्ला असमाहिता ॥ १० ॥ व्याख्या - अपि 'ए' केचन अनायो दोबाच प्रयुञ्जन्ति भाषन्ते एते जिनकल्पिता । नगरास्तथा 'पिण्डोलग ' चि पिण्डप्रार्थका अधमा मलाविला 'मुण्डा सुण्डितशिरसः कण्डूत्रिनष्टाङ्गाः - विकृतछरीराः कुष्ठितः सनस्कुमारवद्विनष्टदेहाः 'उज्जला' शुक्रप्रस्वेदवन्तः श्रीमत्साः ष्टा वा जन्तूनाममात्यादयन्तीति गायार्थः ॥ १० ॥ अवाका विपाके दर्शपति
1
·
,
एवं विप्पविनेगे, अप्पणा उ अजाणया । समातो ते तमं जंति, मंदा मोहेण पाउडा ।। ११ ।। पापा – एनमे के अनुण्यकर्माणः अज्ञानिनो 'विप्रतिपद्माः साधुद्वेषिणः स्वयमात्मना अज्ञानिनः अन्येषां विवेकिनां शिक्षादानवानां वचनं अर्षन्तस्तपसोऽज्ञानरूपाचदुत्कृष्टं तमो यान्ति अथवा अधस्तादव्यवस्तनीं गतिं गच्छन्ति, फिमिति । यस्ते मन्दा 'मोहेन ' अशानेन ' प्रावृता माच्छादिता मिध्यादर्शनेन वा स्थगिता पिप्रायाः बाबु