SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ figurer मवन्धीति गाथार्थः ॥ ११ ॥ अथ देवा मलकपरीषद्दमधिकृत्याह- पुट्टो य दंतमसपाहिं, सणफासमचाया। न मे विडे परे लोग परं रणं शिया ॥ १९ ॥ व्याख्या - सिन्धुताम्रलिप्तकोणाविषु देशेषु प्रायो वंशकार स्युः अथ साधुः कदाचिचत्र देशे गतः सन् देशम कादिभिः स्पृष्टो' भश्चितः तथा चप्रावरणादिरदिवस्पषु शयानस्तत्परीषहं सोढुमशक्तस्सन् कदाचिदाचिपति एवं चिन्तयेत्-ईयो दुष्कराः क्रियाः परलोकाय विधीयमानाः सन्ति इत्रमनुष्ठानं परलोकसाधनाय साधुभिर्विधीयते स तु परलोकः केनापि न, न कोऽपि परलोकं दृष्ट्वा आयाता, मयाऽपि न दृष्टः, (यदि ) परमनेन शेन परलोको न भविष्यति, परदेशमा पीडितस्य मे मरणं निषसेन भविष्यति, अनेन परीपहोपसर्गेण मरणं बिना नान्यत् किञ्चित्फलमस्तीति गाथार्थः || १२ ॥ अपि च संतता केसलोएणं, बंभचेरपराइया । तस्थ मंदा विसीयंति, मच्छाविट्ठा व केणे ॥ १३ ॥ व्याख्या:-- केचन कावशः केशलोचेन 'सन्तप्ताः पीडिताः सरुधिरकेशोत्पादनेन महती शिरसि व्यथा जायते, हया च व्यथा व्यथिताः सन्तो ' दूयन्ते ' भज्यन्ते संयमाग्नविधा जायन्ते तथा मनचर्येण मस्तिनिरोधेन पराजिताः सन्तः केोत्पादनेन मतिदुर्जयकन्दर्पदर्पेण वा पराजिताः सन्ती ' भन्दा ' जब विषीदन्ति संयमे शैथिल्यं प्रतिपद्यन्ते यथा 'केवने मत्स्यन्मने प्रविष्टाः सन्तो मत्स्याः निर्गतिका जीवितं त्यजन्ति एवं वे वराकार कामकदावार केशोरपाटन
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy