________________
figurer
मवन्धीति गाथार्थः ॥ ११ ॥ अथ देवा मलकपरीषद्दमधिकृत्याह-
पुट्टो य दंतमसपाहिं, सणफासमचाया। न मे विडे परे लोग
परं रणं शिया ॥ १९ ॥
व्याख्या - सिन्धुताम्रलिप्तकोणाविषु देशेषु प्रायो वंशकार स्युः अथ साधुः कदाचिचत्र देशे गतः सन् देशम कादिभिः स्पृष्टो' भश्चितः तथा चप्रावरणादिरदिवस्पषु शयानस्तत्परीषहं सोढुमशक्तस्सन् कदाचिदाचिपति एवं चिन्तयेत्-ईयो दुष्कराः क्रियाः परलोकाय विधीयमानाः सन्ति इत्रमनुष्ठानं परलोकसाधनाय साधुभिर्विधीयते स तु परलोकः केनापि न, न कोऽपि परलोकं दृष्ट्वा आयाता, मयाऽपि न दृष्टः, (यदि ) परमनेन शेन परलोको न भविष्यति, परदेशमा पीडितस्य मे मरणं निषसेन भविष्यति, अनेन परीपहोपसर्गेण मरणं बिना नान्यत् किञ्चित्फलमस्तीति गाथार्थः || १२ ॥ अपि च
संतता केसलोएणं, बंभचेरपराइया । तस्थ मंदा विसीयंति, मच्छाविट्ठा व केणे ॥ १३ ॥
व्याख्या:-- केचन कावशः केशलोचेन 'सन्तप्ताः पीडिताः सरुधिरकेशोत्पादनेन महती शिरसि व्यथा जायते, हया च व्यथा व्यथिताः सन्तो ' दूयन्ते ' भज्यन्ते संयमाग्नविधा जायन्ते तथा मनचर्येण मस्तिनिरोधेन पराजिताः सन्तः केोत्पादनेन मतिदुर्जयकन्दर्पदर्पेण वा पराजिताः सन्ती ' भन्दा ' जब विषीदन्ति संयमे शैथिल्यं प्रतिपद्यन्ते यथा 'केवने मत्स्यन्मने प्रविष्टाः सन्तो मत्स्याः निर्गतिका जीवितं त्यजन्ति एवं वे वराकार कामकदावार केशोरपाटन