________________
NI पयाया सूरा रणसीसे, संगामम्मि उवद्विते । मायापुत्तं न याणाइ, जेएण परिविच्छत्ते ॥ २.n |
व्यापा-प्रकर्षण चिकटपादपात 'रणशिरसि सामर्द्धनि नाशीरत्वे योजिताः शूराः ' मुमटमन्या । पते । | रणे ? सर्वत्राकलीभूतत्वान्माता स्त्रकटीतो प्रड्यन्तं पुत्रं न जानाति, इत्येवममातापुत्रीये सलामे पानीकसुमटेन जेत्रा | तीक्ष्ाराचप्रभृतिभिः वर्षिविध 'नो' इतभिभो वा यथा कश्चिदल्पसचो मनमुपयातीति गापार्थः ॥ २॥
अथ दार्शन्तिकमाहN| एवं सेहे वि अपुढे, भिक्खायरिया अकोविए । सूरं मन्नति अप्पाणं, जाव लहं न सेवए ॥ ३ ॥
व्याख्या-पथा यत्र माता स्वकटीतो भ्रश्यन्त स्तनन्धयं न वेचि, एवंविधे विषमे रणशिरसि कविच्छमन्या परानीकनिक्षिप्तमायकोरणीभिा बिजुलीभूना सन भङ्गसुप याति-दीनत्वं मझते, एवं शिष्य कोऽभिनवप्नवजितः परीपरस्पृष्टःअनुपपरीमहपी प्रवज्यायो कि तुम्करं ? इत्येवं गर्जन मिक्षाचर्यायामनिपुण, अन्यस्मिमपि सामाचारे अप्रवीण सन् आत्मानं शिशुपालव शूरं मन्यते यावओतारमिव 'रु' निराखादं काफषलवत् संपर्म न मजते, गृहीते। तु संयमे परीप हेरभिट्ठता अखसयाः प्राणिनो मापयान्ति, संयमानश्यन्ते, कणकवदिति गावाः ॥३॥
मयमरूक्षत्वप्रतिपादनायाहx सेनामुखे।