________________
معیالهدومها الصناعيه مسميا لعقده معده احساسهالهامه سعد الدفنه لمفاهمهدا لبيع المعداتهمه حيالهمد
शशातपुत्रो वर्तमानस्वामी विशान्यां नगई अथवा विशालकुलोबलो ऋषभस्वामी एषापूनराहतवानिति गाथार्थः ॥ २३ ॥ | इति श्रीखरतरगषमण्डनसाधुरमणियरनिर्मिवायां श्रीसूत्रसतावीपिकायां द्वितीये वैवालीयाध्मयने
तृतीयोदेशका समाप्तः । तत्समातौ च तालीयाध्ययन समातमिति । rommernamrmromrnammmmmmmmmmmmmmm.
उक्त विवीयमध्ययनं, माम्प्रतं तृतीय मारभ्यते, संयम पालयता साधुना परीपहा उत्पयन्ते, वे च सम्पकसोसण्यास अयमधिकारोऽस्मिमध्ययने, तेनेदं परीप हाध्ययन, तत्रेयमादिगाथासूरं मन्नति अप्पाणं, जाव जेयं न पस्तति । जुझंतं दधम्माण, सिमुपालोध महारई ॥१॥
पाख्या--यथा कश्चिल्लघुप्रकृतिका पुमान आस्मान शूरै मन्यते-न मत्सदृशोऽपरः फबिस्सुमटोऽस्तीति बारमनापा परो निस्तोयाम्पुद इस बारिभविस्फर्जन गर्नति तावद्यावत्वतोऽप्यधिकतरं निकोशीवासिं पुरे जैतारं न पश्यति, परिसर Pटे निर्मदो भवति । अवार्थे इधान्तमा६-यथा शिशपाल आत्मश्लाघाप्रधानं गर्जितमान पधायुसमा द्वाधर्माण 'महार नारायणं या प्राग [व]प्रधानोऽपि शोमं गसः, + एयाचरण दार्शन्तिकेन योजयिष्यते, इति गावाः ॥ १॥
साम्प्रतं सार्वजनीनं हातमा+ निमदो जात इति भावः।