________________
म्पाख्या- समा। स्वशियानेवमामन्त्रयन्ति-मी नि ! ये पुरा जन अपन मामा-या भविष्यन्ति ते । 'सुनवाः ' शोभनाता एतानन्तरोदितान गुणान् आहु-रभिहितमन्तः । अत्र जिनान न कविन्मवभेदः, अतः सर्वेऽपि जिनाः सदृशमेव मापन्ते, न जिनानां बचो व्यभिचरति, ते प 'काश्यपस्य' ऋषमस्य पीमानस्वामिनी या सर्वेऽप्यनु. वीर्णधर्मचारिणा, इत्यनेन च सम्पगदर्शनशानधारित्रात्मक एव मोक्षमार्ग इति गाथार्थः ।। २० ॥
सिविहेण वि पाण मा हणे, आयहिए अनियाणसंबुडे ।
एवं सिद्धा अणंतसो, संपइ जे अ अणागयावरे ॥ २१ ॥ व्याख्या-शियिधेन योगेन प्राणिनो मा इन्यात् आत्महितः ‘अनिदानो' निदानरहिता, तथा संवृतः' त्रिगुप्त इत्यर्थः । एवम्भूतधारश्य सिद्धिमयामोतीस्पेतदर्शयति-एवमनन्त रोक्षानुष्ठानेन अनन्ता] सिद्धा वर्तमानकाले सिमन्ति अनागते व काले सत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भाषा, एवं श्रीसुधर्मस्वामी जम्बूस्वामिप्रमृतिशिष्यम्यः प्रविपाबयतीति बाधा: ।। २१ ॥
एवं से उदाहु अणुसरनाणी, अणुचरदंसी अणुत्तरनाणदंसणधरे ।
अरहा नायपुते भगवं, वेसालिए वियाहिए तिमि ।। २३ ॥ ज्यारुपा--एवं स ऋषमस्वामी स्वपुत्रानुदिन्योवाहतवान्-मनुचरज्ञानी [ अनुचरदर्शी ] अनुत्तरखानदर्शनपरः बहन ।