________________
सधे सपकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो ।
हिंडति भयाउला लहा, जाइजरामरणाभिहता ।। १८ ॥ पारूपा-सर्वेऽपि संमारिणः प्राणिनः स्वकृतेन फर्मणा 'कस्पिताः समगदरपर्याशापर्याप्तमेदेन व्यवस्थापिता- 1 | स्वेनैव कर्मणा अध्यक्तेन दुःखेन दुःखिता। प्राणिन! ' हिण्डन्ति ' पर्यटन्ति मयाकला. शठकर्ममारित्वाच्छताः प्रमन्ति नवनवासु योनिए जन्मजरामरणादिदुःखैरभिवता इति गाथार्थः ।। १८॥ किश
इणमेव खणं वियाणिया, णो सुलभं षोहि च आहितं ।
एवं सहितेहियासए, आह जिणे इणमेव सेसगा ॥ १९ ॥ भ्याख्या-इदमेयाममा ज्ञात्वा यदुचित विधेयं, तमा[हि-] 'मोधि च' सम्यग्दर्शनावाप्निलवा नो पुलमा, इत्येवमवगम्य वाप्तौ सदनुरूपमेष कुर्यात, नो सुलमा बाधि इत्येवमास्यासमवगम्य सरितो जानादिमिर परीपहाम् उदीर्णान् अभिप्सोव, एतबाइ 'जिनो' भगषामामेयोऽष्टापदे सुतानुहिश्य, तपाऽन्येऽपि शेषका जिना अमिहितमानस इत्येववाह ॥ १९ ॥ तपाच
अभविंसु पुरावि भिक्खयो !, आएसा वि भवंति सुनता। एयाइं गुणाई आहु से, कासवस्स अणुधम्मचारिणो ॥२०॥