________________
,
व्याख्या—' विश्वं ' धनधान्यहिरण्यादि 'पात्रो' गोमहिषीतुरगादयस्तथा स्वजना- मातृपितृपुत्र कला इयस्तदेतत्सर्व'बालो' मूर्खः धारणं मन्यते एते मम सर्वे परिभोगे उपयोक्ष्यन्ये, अहं त्वेवेषामुपयोगे समेष्यामि न पुनरेवं जानीतेदर्शनादिभ्यते तदेव शाश्वतं कविद्याद्युपयोगे समेष्यति १ " रिद्धी सहावतरला, रोगजरा भंगुर इथं सरीरं । दो पिगमणीकाणं, किबिरं होज्ज संयंत्रो १ ॥ १ ॥ " तथा " मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा ॥ १ ॥ " 'नो' नै विताविक संसारे कथमपि श्राणं भवति नरकादौ पतितस्य रोगादिना वा पीडितस्य कचिश्राणं शरणं वा ) विद्यत इति गाथार्थ ।। १६ ।। इत्येतदेषाढअभागमितं वा दुद्दे, अक्षया उक्कमिते भवतिए ।
एगस्त गतीय आगती, विदुमंता सरणं न मनई ॥ १७ ॥
ग
erter – पूर्ववदुष्कर्मोदये दुःखमायावि, तद्दुःस्वमेक एवानुभवति, तथा मरणेऽभ्यागते एक एव श्रियते, एक एष जन्ममरणादिदुःखमनुभवति, गविरेकस्य आगतिरप्येकस्यैव, संसारे गमनागमनं कुतो नावः कोऽपि सहायो भवदि, दुःखार्त्तस्य विद्याद्यपि न घरणं, एवं शाखा [ विद्वान् ] न कमपि [ तावडू ] विनैकं धर्म शरणतया मन्यत इषि गाथार्थः ।। १७ ।। क्रिया
१ : स्वभावतरला रोगजराभङ्गुर इसके शरीरं । द्वयोरपि गमनशीलयोः क्रियचिरं सवेएस [म्बम्बः १ ॥ १ ॥