________________
गारपि य आवसे नरे, अणुपुर्वि पाणेहिं संजए । समता सवत्थ सुवते, देवाणं गच्छे स लोगये ॥ १३ ॥ व्याख्या – गृहवासेऽपि वसन्नरः अनुक्रमेण धर्मं श्रुत्वा वादि प्रतिपद्य सर्वजीयेषु दयालुः सन् सर्वत्र समतापरिणामे मानो गृहधर्म पालय अपि-गृहस्थोऽपि वेदेवलोकं व्रजेचाहिँ यतीनां वितुष्यते ? ॥ १६ ॥ सोच्या भगवाणुलासणं, सच्चे तत्थ करिज्जुनकमं । सवत्थऽवणीय मच्छरे, उंलं भिक्खु बिसुद्ध माहरे ॥ १४ ॥ व्याख्या - स साधुः ' मगवतः श्रीसर्वशस्य ' ( अनु ) प्रासनं ' आशां आगमं वा श्रुत्वा तत्र आगमे संघने का, कथम्भूते ? [सदी सत्ये उपक्रम खोपधिशरीरनिवासः '' मैक्यं 'शुद्धं द्विचत्वारिंशदो परहितमाहारं गृहीयादभ्यणहरेदिति गाथार्थः || १४ || फिसनच्चा अहिए, धम्मट्टी उवहाणवीरिए । गुत्ते जुचे सदा जप, आयपरे परमायतट्ठिते ॥१५॥
+
व्याख्या- - सर्व हेयोपादेयं ज्ञास्या सर्व संवररूपं अधितिष्ठेदाश्रवेत् 'धर्मार्थी' धर्मप्रयोजनवातू ' उपधाने' तपस्तत्र वीर्यवान्- अनिहितबलवीर्यः, तथा मनोवाक्कायगुप्तो युक्तो ज्ञानादिभिः खड़ा यतेत आत्मनि परस्मिँश्च । किं विशिष्टः सन् १ अ आ-'परम' उत्कृष्ट ' आपतो ' दीर्घः सर्वकालमननान्मोक्षस्तदर्थिक - स्वाद मिलापी, पूर्वोकविशेषणविशिष्टो भवेदिति गाथार्थः ॥ १५ ॥ पुनरुपदेशमाह-
वित्तं पवो य नाईओ, तं बाले सरणंति मन्नइ । एते मम तेसुबी अहं, नो ताणं सरणं नु विज्जइ ॥ १६ ॥