________________
जो परिभवई परं जणं, संसारं परियचई चिरं ।
अदु इंरिखणीया उपाविया, इति संखाय मुणी ण मज्जति ॥ २ ॥
याख्या - यो प्रविवेकी परं जनं पराभवति डीलयति स पुमान् तरकसेन कर्मणा चिरं संसारोदधौ परिवर्तते परि अमति 'अ'ति [य]तः पश्परिभवादवयं संसारे भ्रमणं, अतः 'इंखिणी' निन्दा 'पापिकेन' सदोपैत्र, अथवा 'इंग्विणी' उच्चस्थानादधमस्थाने पातपति, इत्येवं सचाय ज्ञात्वा मुनिर्बात्यादिभिर्यथाऽहमवंशजः श्रुतपस्वी अस तु मतो दीन एवेति न माद्यति न मदं विवस इति गाथार्थः || २ || अथ यद्विषेयं तद्दर्शयितुमाह
1
ܝ
जेयावि अणायगे सिया, जेवि य पेसगपेसए सिया ।
जे मोणपदं उबट्टिए, जो लज्जे समयं सया चरे ॥ ३ ॥
ध्याख्या - अन्यस्तावशिष्ठ, या कोडप्यनायकः--यस्यापरः प्रभुः कोऽपि नास्ति, एवंविपचक्रमर्यादिकस्यात् यापि यस्यापि प्रेष्य- स्तस्यैव राज्ञः कर्मकरस्यापि कर्मकर:, सोऽपि चेन्मनपद-संयमस्तं समाश्रितः सोऽप्यलभमान उत्कर्षमकुर्वन् सर्वाः क्रियाः परस्परतो वन्दनप्रतिरन्दनादिका विधते । इदमुक्तं मतिचक्रवर्त्तिनाऽपि मौनीन्द्रपद स्थितेन पूर्व[ प्रमजित ] मात्मप्रेष्यमपि यन्दमानेन लज्जा न विधेया [इवरेण घोत्कर्ष], एवं सामान्येनापि विनय वैयावृत्यादिकाः सर्वाः क्रियाः कार्या एवं समभावं सदा भिक्षुधरेत्-संयमोद्युक्तो भवेदिति गाथार्थः ॥ ३ ॥