________________
"
-
वेयालियमग्गमागओ, मणवयसा कारण संवुडो।
चिचा वित्तं च णाइतो, आरंभ व सुसंडे परे ॥ २२ ॥ तिमि ।। व्याख्या-कर्मविदारणसमर्थ मार्गमागवो भूत्वा त्वं मनोवाकायसंपता पुनस्स्पल्या विजातीयांक समान सापपारम्मं च सुर्सतः संयमानुष्ठान परेदिति गापाथः ॥ २९ ॥ प्रपीमीति पूर्ववत् ।।
[वि ] पैतालीयस्य प्रथम, [ उद्देशका , प्रथमानन्तरं द्वितीयः प्रारम्पतप्रथमे उदेशक भगरता श्रीषमस्वामिना स्वघुत्राणां देशना प्रतिपादिता, हापि सैवामिधीपते, तश्रेयमाविमा माया
तवसं व जहाइ से रयं, इति संखाय मुणी ण मजसी ।।
गोपन्नतरे य माहणे, अहउसेयकरी अन्नसि इंखिणी ॥१॥ व्याख्या--यथोर्गः स्वां ' रखच ' निर्मोके परित्यागाईत्वात्परित्यजति, न तन्त्र प्रतिगन्धं विधरो, वथा साधुरपि रज || इष रखो-अष्टप्रकारे कर्म अपापिस्वेन परित्यजति, एवं कपारामाषात्काभावः, इति सजधाय 'धात्वा मनिर्न मजति
मदं न करोति, कथं ! गोश्रेण काश्यपादिना, अन्यतस्महणेन शेषायपि सदस्थानानि त्यजेत् 'माहना' साधु, न फेवलं || मदं स्पजति, अश्रेयस्करी-पापकारिणी [इखिणि 'सि ] निन्दा, साऽप्यन्येषां न कार्यति गाथार्थः ॥ १ ॥
अम परनिन्दादोश्मपिकस्याइ