SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ क पुनर्व्यवस्थितेन लामदौ न विधेयाविसि दर्शयितुमाह सम मागि संगो, संप मामले परिधए । जे आवकहासमाहिए, दविए कालमकासि पडिए ॥४॥ व्याख्या-पा शुद्धः श्रमण-स्तपस्वी सामायिकादिके अन्यतरे + संयमे प्रवर्तमानः समपिता लामदपरित्यागेन | प्रव्रज्या यानजीवं प्रतिपालयति, कियकाल ? यावत्कालं कथा श्रूयन्ते, मरणं यावत्समाधिधान् 'दुष्यो' रागोषरक्षितो यहि कालं करोति [वदा ] स पण्डित इति गाथार्थः ।। ४ ॥ अथ किमालम्म्यैतविधेयमित्युच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा। पुढे फरुसेहिं माहणे, अविहष्णु समयंसि रीयती ॥ ५॥ व्याख्या-तथा मुनिवर्विस्यावूर मोक्षं अनुदृश्य-यथा न धर्म विना मोक्ष इति पर्यालोचयति, सपा मत प-10 या प्रभाष जीवानां उच्चावचगतिखानलवणं, तथा अनागतं धर्मसमावं अनागतमाविनी चर्मप्रमावादगति प पर्यालोच्य || लामदौ न पिपत्ते । कथम्भूतो निः? पृष्टः परुपैः परीपहोपसर्गः 'अविहणु' चिअप मार्यमाणः स्कन्दकाषायशियगगवत्समये संयमे रीयत इति गाथार्थी || ५॥ पुनरप्युपदेशान्तरमाह + "पमस्थानानां स्ट्मानपतिमत्वादन्यवरस्मिन् संयमामाने, सामायिक शेषमापनीयायौ वा से." इति हर्षगाणिः
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy