________________
पण्णसमधे सया अए, समतापम्ममुदाहरे मुणी।
सुहमे उ सदा अलूसए, णो कुल्झे णो माणि माहणे ॥६॥
पारुपा-प्रशासमाप्तः । पप्रज्ञा (अथवा)' पबहसमाधे' प्रश्नविषये प्रत्युवरदानसमर्थो चा साधुः सदा INiमस्कसायादिक (सथा) समतया अहिंसालवणं धर्ममदाहरे-स्कथयेन्मुनिः '' संपमे सदा ' अलूपको 'अविराषको | इन्पपानो न क्रुश्येद पूज्यमानो नापि 'मानी ' गर्वितः स्यान्माहन इति गाथार्थः ॥ ६ ॥ अपिव
षडजणनमणम्मि संखुडे, सवढे हि नरे अणिस्सिए ।।
हरएव सया अगाविले, धम्म पादुरकासि कासवं ॥ ७ ॥ व्याख्या-मबननमनो धर्मः, फिमुख्यने १ बहमिजेनेरात्मीयात्मीयाभिप्रायेण यथाऽभ्युपगमप्रशंप्तया स्तूयतेत प्रशस्यते, येन पादशो धर्मः स्वीकृतोऽस्ति स नमेव धर्म साधते । सोऽध्यात्मानं धार्मिक मन्यते +, अत एव बहुजननमनो। | धर्मस्तस्मिन् ' संपता' समाहितः सन् 'नस' पुमान सर्वपासाम्यन्तस्परिमई अप्रतिमदः सन धर्म ‘प्रादुरका | प्रकाश दिस्यर्थः । पर्समाने भूत निदेवमछान्दसवात् । कथम्भूतः हर इव स्वच्छाम्मसा मृतः अनाविलो' जलचरजीव- ।। | संधोभेणाप्यकलुषः, एवंविष! माधुः वान्त्यादिलक्षणं दशविध काश्यप तीर्थकर सम्बन्भिनं धर्म प्रकाशदिति गावाः ॥७॥ |
+ अत्राभयकुमारकुतपरीक्षापुण्यपापोपरि धवले तर पटपासाहकथा मा ।