________________
अथ महुजननमने धर्मे व्यवस्थितो पादृशं धर्म प्रकाशयति तयितुमाह-- बहवे पाणा पुढो सिया, पचेयं समयं सभीहिया।जे मोणपदं उवाद्विते, विरर्ति तस्थ अकासि पंडिए ॥८॥ ____ व्याख्या-बहनो-ऽनन्ताः प्राणिनः पृथक् पृथिध्यादिभेदेन म्हमपादरपर्याप्तापर्याप्तभेदेन नरकगत्यादिभेदेन या संमारमाथिताः, सतरते सर्वेऽपि प्राणिनः सुखाभिलारियो दुस्खद्विष इति पर्यालोच्य यस्तेषु समय आनयति-आत्मसाम्यं गणयति
साधुः, या पुनर्मोनीन्द्रपरिषु मारिन रोनिखित इति गाथार्थः ॥८॥ अपिषधम्मस्स य पारए मुणी,आरंभस्स य अंतए लिए। सोयंतियणंममाइणो,णो लम्भंति णियं परिगहं ॥९॥ ___ व्याख्या-स पूर्वोक्तगुणयुक्तः साधुधर्मग श्रुतचारित्ररूपस्य पारणा सिद्धान्तपारगामी, स एल सिद्धान्ततस्तयेचा सम्पक चारित्रानुष्ठायी पा, पारिश्रमधिकृत्याह-' आरम्मस्य' सावधानुधानरूपस्य ' अन्ते' प्रान्ते स्थित इति,
आरम्माभिश्च इति भारः, एवंविधो निर्भवति । ये पुनवविधा भवन्ति । अतसुकताः सन्तो मरणे दुःखे पा मा सम्पस्थिते आत्मानं शोचन्ति. यदिबाइमरणाहवर्धनाशे खाममाणोति ममेटमहमस्य व
शोषन्ति, ततब वे शोचमाना अपि गतं मृतं नष्टं परिग्रई आत्मीयममी पा न लभन्ते-न प्राप्नुवन्ति, पदि पा धर्मस्य | पारगं मुनि आरम्माभित्रचं सजना मातापित्रादयो ममत्वयुक्ताः स्नेहालवा शोचन्ति, परं न च सं साधु निजम-प्यास्मीयः | परिणामा गृहीतमपि लमन्ते, नात्मसार्वन्तीति गाथार्थः॥९॥ तदेवाइ