________________
इइ लोग हावहं विदू, परलोगे य बुहं बुगई। विद्धंणामेतं इति
१ ॥ १० ॥६
व्यापा- इहलोकेन्यादि, इहलोके परलोके हिरण्यस्वजनादिममतोत्पादितकर्मजं दुःखं भवति, तदुपादाने कर्मोंपादानं, तथा हिरण्यादिपरिग्रहया स्त्रीक्रियते, परं विध्वंसनधर्मे न चिरावस्थायि, एवं जानन् कः सकर्णो मनुष्यः 'अभावासं 'गृहवासमावसेत् ? यत:- " द्वारा: परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जन्मस्थ मोहो ?, ये रिपवस्त्रेषु सुहृदाशा ।। १ ।। " इति गाधार्थः ॥ १० ॥
पुनरप्युपदेशान्तरमाह
महता पलिगोवजाणिया, जाविय बंदणपूयणा इहं । सुहुमे सल्ले दुरुदरे, विउमंता पजज्ज संथवं ॥११॥
व्यारूपा -इह साधोः स्वजनाथ भिवङ्गो मागतः 'पलिगोपो' कर्दमस्तत्समो जानीहि यथा महान् पकुः प्राणिनां गुरुरस्ता स्वजनादिस्नेहः इति श्रात्वा राजादिनिकायस्य [गा] वन्दनापूजना साऽपि साधोः पतिमन्धकरी - स्वाध्यायादिविशफरी मन्तध्या, ववध साधुना कर्मोपशमर्ज फलमित्यैवं मत्वा राजादिवन्दनपूजना उत्सेको न विषेयः । किमिति १ पक्षो गर्षात्मकमेरे सूक्ष्मं शल्यं वर्षते इति शाखा विद्वान् साधुस्तेषु 'संस्वर्ष' परिचयं प्रजधात् स्वजेदिति गाथार्थः || ११|
as नागार्जुनीया अध्येषं पठन्ति + -
+ नेयं निम्नलिखिता गामा व्याख्याता हर्षकुलगणिभिः ।