SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - = rak पलिमंथमहं रियाणिया, जापि य वंदणपूयणा इहं। सुहम सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए॥११॥ अस्या चायमर्थ:-सामोर स्वाध्यायध्यानपरस्यैकान्तनिस्पृहस्य योऽपि चायं पन्दनापूजनादिका सत्कारः क्रियते, --- बसावपि सागर सदनुष्ठानस्य या महान् 'पलिमन्थो' विघ्ना, आस्ता तावत्स्वजनाविधभिङ्गाभागस्तमिरपेयं परि. माय सूक्ष्मं वस्पं कुरुवरं घातस्तमपि जये वपनपेस्पण्डित ' एतेन ' वक्ष्यमाणेनेति गापायी ॥ ११ ॥ एगेचरे ठाणमासणे, सयणे एगे समाहिए सिया। भिक्खू उवहाणवीरिए, वइयत्ते अम्झत्तसंवुड़े ॥१२॥ व्याख्या-तथा भिक्षुरेक एष गुम्पन एकाविहारी बापत संगझेपर हसबरवा एवं स्यामासनयनादिनायव 'समाहितो'धर्मादिध्यानयुक्तः स्यात् , सर्वास्वप्यवस्था रागद्वेषविरहासमाहित एवं स्यात् । 'उपचाने 'तपस्यनिगूहितालवीयों ' बागुता' सुपोलोचिताभिषापी ' अध्यात्म ' मनस्तेन संपतो भिक्षुर्भपेदिवि गाथार्थः ॥ १२ ॥ किन जो विहे णावपंगुणे, दारं सुन्नघरस्स संजए । पुढे ण उदाहरे वयं, ण समुच्छे एगे संथरे तणं ॥१३॥ व व्याख्या-तथा भिक्षुः कापि शपनार्थी शून्यगृहस्थितो शारं कपाटादिना न स्थगयति नागपंगुणे ति नीघाटयेत्, ।। स्पोऽन्यत्र वा स्थिता केनचिधर्मादिक मागादिकं वा पृष्टः सन् सारा वाच नोदाहरेत्-न भूपाद, जिनकल्पिकादि. निरषयामपि नसूयात् , तथा न समुच्छिन्या-तृणानि कचवरे वा प्रमार्जनेन नाफ्नयति, नापि स्वापार्थी कपिदामिप्रदिफस्तुगादिकं संस्वरेत-वगैरपि संसारकं न कुर्यात किं पुनः कम्पत्पादिना, अन्धोऽपि साधुः सुपिरतणं न संस्तरेविति
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy