________________
गाथार्थः ।। १३ ।। यथा——
जस्थ स्थमिप अणाउले, समविसमाई मुणी हियासए ।
चरमा अदुवा विभैरवा, अदुवा तस्थ सरीसिवा सिया ॥ १४ ॥
+
*पाख्या - तथा भिक्षुर्यत्रैव सूर्योपैति तत्रैव तिष्टति, तथा ' अनाकुल' परीषहोपसनाको मवति सुनिभावस्थिसंसाररूपः समविषमाणि शयनासनादीनि अनुकूल प्रतिकूलानि सम्पम् ' रागद्वेषरहितत्तयाऽधिसदेत । तथा परका 'देशमास्तथा 'भैरव' भयानका अधिवास्तथा 'मरीखपाः' सर्पादयो भवेयुस्तत्तभोपसर्गान् परीषद्दष सम्पमसितेति गायार्थः ॥ १४ ॥
साम्प्रतं त्रिविधोपसर्गादिनमधिकृत्याह
1
सिरिया मणुया व दिवगा, उवसग्गा सिविद्दाहियासिया ।
लोमादियंपि न इरिसे, सुन्नागारगते महासुणी ॥ १५ ॥
व्याख्या-तिर्यमनुष्य देवानुपसर्गानविसदेत +रोमोममपि न कुर्यात् ४ दृष्टिसुखविकारादिपरिग्रह के स्थितः १ शून्यागास्तः-शून्यगृहव्यवस्थितः उपलक्षणार्थस्य त्पिवनादिस्थितो महामुनिर्जिन कलिकादिरिति गाधार्थः ॥ १९५॥ किथा+खोकिमपि न त् मयेन x विणा टि० इति तृपुती ।
C