SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गाथार्थः ।। १३ ।। यथा—— जस्थ स्थमिप अणाउले, समविसमाई मुणी हियासए । चरमा अदुवा विभैरवा, अदुवा तस्थ सरीसिवा सिया ॥ १४ ॥ + *पाख्या - तथा भिक्षुर्यत्रैव सूर्योपैति तत्रैव तिष्टति, तथा ' अनाकुल' परीषहोपसनाको मवति सुनिभावस्थिसंसाररूपः समविषमाणि शयनासनादीनि अनुकूल प्रतिकूलानि सम्पम् ' रागद्वेषरहितत्तयाऽधिसदेत । तथा परका 'देशमास्तथा 'भैरव' भयानका अधिवास्तथा 'मरीखपाः' सर्पादयो भवेयुस्तत्तभोपसर्गान् परीषद्दष सम्पमसितेति गायार्थः ॥ १४ ॥ साम्प्रतं त्रिविधोपसर्गादिनमधिकृत्याह 1 सिरिया मणुया व दिवगा, उवसग्गा सिविद्दाहियासिया । लोमादियंपि न इरिसे, सुन्नागारगते महासुणी ॥ १५ ॥ व्याख्या-तिर्यमनुष्य देवानुपसर्गानविसदेत +रोमोममपि न कुर्यात् ४ दृष्टिसुखविकारादिपरिग्रह के स्थितः १ शून्यागास्तः-शून्यगृहव्यवस्थितः उपलक्षणार्थस्य त्पिवनादिस्थितो महामुनिर्जिन कलिकादिरिति गाधार्थः ॥ १९५॥ किथा+खोकिमपि न त् मयेन x विणा टि० इति तृपुती । C
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy