________________
नो अभिकंखेज जीवियं, नो वि य पूयणपत्थए लिया।
अज्झत्यमुर्विति भेरवा, सुमाग गरस मिसुमो । । , व्याख्या-स भिक्षुस्तभैरवैरुपस पीव्यमानोऽपि जीविसं नाभिकांक्षेन, जीवितनिरपेशेणोपसर्गाः सोडल्या, नैत्रोप- | सर्गसहनवारण पूजानार्थकः स्यात्- पूजापभिलाषी मवेत् । एवं जीवितपूजानिरपेक्षस्य ते उपसर्गाः अभ्यस्तभावं-समीप. भाषपगच्छेयुः, शून्यागारगतस्य साधोरेवं शीतोष्णादिजनिता उपसर्गाः सुसहा भवन्तीति गाथार्थः ॥ १६ ।। पुनरप्युपदेशान्तरमाह
उषणीयतरस्त ताइणो, भयमाणस्स विविक्कमासणं ।
सामाइयमा तस्स जं, जो अप्पाण भए ण दसए ॥ १७ ॥ पारुपा-येनास्मा ज्ञानादापनीततरः, प्रतावता चानादो आत्मा स्थापिसोऽस्ति पेन, तस्य सायोखायिनः परात्मप्राणनिस्तम्प तारकस्य, तथा भजमानस्य विविक्तं श्रीपञ्चपण्डकादिषर्जितमासन-बसत्यादिसेवमानस्य, तस्यैषम्भूतस्य | !! साधोः सामायिकं समभावरूपमाहुः सर्पशाः। यश्चास्मान भये परीपदोपसर्गजनितेन दर्शयेत्, सङ्गीहर्न मवेत्तस्य सामापिकमाहुरिति गाथार्थः ।। १७॥ कि
उसिणोदगतत्तभोइणो, धम्मट्टियस्स मुणिस्स हीमतो ।