SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ नं का स् । ४ ॥ कृतस्तस्योद्रमन मस्तपनं वा ? यच आज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभास-मृगतृष्णाकल्पं वर्त्तते । तथा न चन्द्रमा वर्द्धते शुक्लपक्षे नापि कृष्णपक्षे प्रतिदिनम्पहीयते । तथा न सलिला खुदकानि ' स्यन्दन्ते ' पर्वतनिवन्ति । तथा 'वातार' सततगतयो न वन्ति । किं बहुनोकेन ? कृत्स्नोऽप्ययं लोको 'धन्थ्यो ऽर्थ शून्यो 'नियतो ' निश्चितः अभावरूप इति यावत् । सर्वमिदं यदुपलभ्यते तन्मायाश्वमेन्द्रजाल कल्पमिति गायार्थः ॥ ७ ॥ एतत् परिहर्तुकाम आइ जहर हि अंधे सह जोतिणाति रुवाई जो पासति हणणेत्ते । संप ते एवमरियवाई, किरिये ण पस्संति निरुपन्ना ॥ ८ ॥ 1 sutरूपा यथा मन्धो जात्यन्धो दीननेत्रः ज्योतिपाऽपि प्रदीपादिना सह वर्तमानोऽपि रूपाणि-घटपटादीनि * न पश्यसि नोपलभते, एवं तेऽप्यक्रियवादिनः सदपि घटपटादिकं वस्तु तत् क्रियां चास्तिस्वादिकां परिस्पन्दादिकां [व] न पश्यन्ति । किमिति । यतो निरुद्वप्राः -- ज्ञानावस्थादिना समाच्छादिता प्रज्ञा 'ज्ञानं येषां ते तथा तथाहिआदित्योमः सर्वान्वकारायकारी कमलाकरोवूघाटनपद्धः प्रत्यहं मन्नुपलक्ष्यते, तत्क्रिया व देशदेशान्तरवासि लक्षण सर्वजगत्प्रतीतानुमीयते । तथा चन्द्रमा अपि प्रत्यहं श्रीयमाणः पुनः कलाभिया प्रवर्द्धमानोपलभ्यते । तथा सरितोऽपि प्रावृषि उत्कल्लोला हानाः हयन्ते । शयषोऽपि भङ्गकम्पादिभिरनुमीयन्ते । एवं च न सर्वाभावः,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy