________________
से एवमक्वंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई।
जे मायइत्ता बहवे मणूसा, भर्मति संसारमणपदग्गं ॥६॥ व्याख्याने चार्वाकयौहादयो प्रक्रियावादिनः सम्यग्मानिमिझा मिथ्यामलपटलापूवात्मानः परं आत्मानं प उपद्राहयन्तो विरूपरूपाणि' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति+ / कथम्भूता १ प्रक्रियामानो-नियावादिनः, ते प
पस्मार्थमविदन्तो याचनमादाय-गृहीत्या बहवो मनुष्याः संसारमनवदन-मपर्यवसानं भ्रमन्त्यरघावटीन्यायेन पर्यटन्तीति IN गावार्थः ॥ ६ ॥ अथ शून्यबादमेदं दर्शयमाह
- णाइचो उपति ण अस्थमेति, ण चंदिमा वनुति हायती वा।
सलिला ण संदंति ण वंति वाया, बंझे णियते कसिणे ह लोए ॥ ७॥ व्याख्या-सर्वशून्यत्रादिनो मक्रियावादिनच सर्वजगत्प्रत्यक्षामादित्योद्मनादिकामेच क्रिया तावत्र मन्यन्तेनिषेषयन्तीत्यर्थः, सथादि-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी, स एव वादनास्ति,
+ " सथाहि-" दानेन महाभोगश्च देहिनां मुरगतिश्व पशीलेन | भावनया च विमुकि-तपसा सर्वाणि सिस्वन्ति ॥१॥" | तथा 'पृमिघ्यापस्तेजोवायुरिति पत्यारि सन्सि, न काश्विवात्मा'। वथा बौद्ध:- सर्व क्षणि निरास्म' इत्यादीनि सामाणि बदन्ति" इति हर्ष।