________________
कुर्यात् , म न सर्पक्षप्रणीते मार्गे विधते, तथा 'सु' द्रव्य, तह संयमस्त संयममादाय परमार्थमजानन् [मन्यतरेग] शानादिना माघति स परमपि सर्वशास्त्राणि मदर्थ चावगडपि सर्वचमतं परमार्थतो न जानातीति गापाः ॥ ९॥ यवात्मानं बहुमन्यते मदं प फरोति स तु परमार्थतो अज्ञानी अत एवं करोति । अथ जातिमधिकृत्याह
जे माहणे खचियजायए वा, तहुम्गपुसे तह लेच्छई वा।
जे पबईए परदत्तभोई, गोते ण जे थम्भऽभिमाणबद्धे ।। १०॥ पाया--यो जात्या त्रावणः छत्रियो पा उमपुत्रा, 'प्लेच्छई वा' क्षत्रियविशेष एम, पवमादि विशिष्टकुलोत्पनोऽपि व यथास्थित संसारस्वरूपवेदी[य] प्रमजित-स्त्यक्तराज्यादिगृपन्धना, परदत्तभोजी, सम्यकसयमानुपायी उर्जा हरि
चादिके सहसोऽपि 'स्तम्भ' गर्म नोपयायात् , गर्व न करोतीति भावः । किम्भूते गोरे जातः ! 'अभिमानादे' अभिमानास्पदे । फिमुक्तं भवति । विशिष्टफलोत्पनोऽपि मर्मलोकमान्योऽपि प्रनितः मन् कानिरस्तुमुनो मिवार्य परगृहाण्यटन् कथं हास्यास्पद गये कति ? नत्रासौ मानं विवष्यादिति गाभार्थः ॥ १० ॥ नचासौ मानः क्रियमाणो गुणाय स्वादिति दर्शयितुमाह ।
न तस्स जाती व कुलं व ताणं, णन्नत्थ विजा चरणं सुचिण्णं । णिखम्म से सेवतिऽगारिकम्म, ण से पारण होति विमोयगाए ॥ ११ ॥