SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ नाङ्ग का २ ॥ नामधारे पर्यटनाणं भवति । यस्तः संसारोचारकत्येन श्राणसमर्थं तद्दर्शयति-ज्ञानं च वरणं च ज्ञान चरणं, तस्मादन्यत्र संसारोत्तर[णत्रा ]णाश्वा न विद्यते । एतच सम्यक्त्वोपं हितं[[सुचीणं ] संसारादुचारयति “ ज्ञानकियाभ्यां मोक्ष " इति वचनात् । यः पुनः प्रशय गृहीत्वाऽपि अगारिकर्म ' गृहस्थकर्मानुष्ठानं साधारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेष फर्ममोचनाय पास्मो भवति, निःशेषकर्मयकारी न भवतीत्यर्थः । देवमोचना तु प्रायः सर्वेषामेव प्राणिनां प्रतिक्षणमुपजायत इति मायार्थः ॥ ११ ॥ पुनरप्यभिमानदोषं दर्शयति निक्किच भिक्खु सुल्लूइजीपी, जे गारवं होति सिलोगगामी । आजीव मेयं तु अबुझमाणे, पुणो पुणो विपरिया सुबेति ॥ १२ ॥ · पापा- साधुर्नानोऽपि मिलुः परदलोपजी [' सुरूक्षजीधी ' ] अन्तमान्त सनमोज्यपि यः कथिगौरवप्रियो भवति, तथा लोककामी ' आत्माघाभिलाषी मरति, स च परमार्थे म जानानः एतदेव मका नवं पुरुक्ष जीवित्वं आत्मघातत्पस्तया आजीविका - मात्मनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे 'विपर्यास ' जातिजरामरणरोगो को पद्रमुपैति - पच्छति । तत्तणायायुधतोऽपि तत्रैव निमतीत्ययं विपर्यास हृदि गाथाः ॥ १५ ॥ जे भासवं भिक्खु सुसावादी, पडिहाणवं होति विसारए य । .
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy