________________
तवेण वाऽहं सहिओ त्ति मंता, अपणं जणं पासति विभूयं ॥ ८ ॥
व्याख्या -- यः कोऽपि तुच्छ प्रकृतिरपतयात्मानं 'ब' द्रष्यं सच परमार्थचिन्तायां संगमस्तन्तमात्मानं मरवामेवात्र संयमवान् मूलोत गुणानां सम्यग्विधायी, नापरः कश्विन्मल्योऽस्तीति । येन जीवादयः पदार्थाः सम्यग् परिचिन्ते सज्ज्ञानं संख्येत्युरूपते, भात्मानं मस्था [ सम्यक् परमार्थम परीक्ष्य बाद] बात्मोत्कर्ष कुर्यात्। तपसा meमोस्कर्षं करोति यथाऽहमेव तपस्वी, न मसुरयस्तपस्पी कश्चिदस्तीति मदं करोति । अन्यं साधूजनं गृहस्थजनं वा 'विभ्यभूतं 'जलचन्द्रवचदर्थशून्यं कूटकार्षापणा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा पश्यति अवमन्यते साधून् आत्मानमेव बहुमन्यते । यद्यन्महस्थानं वचदात्मन्येवारोप्यापरं न किश्चित्तथा पश्यतीति गाथार्थः ॥ ८ ॥ किएगंलकूडेण उ से पलेति, न विज्जती भोणपयांसे गोत्ते ।
जे माणणद्वेण विउकसेजा, वसुमझतरेण अबुझमाणे ॥ ९ ॥
व्याख्या - एवंविधः पूर्वोक्तः पुरुषः, यथा मृगादिः कूटेन पद्धः परवशः सन् एकान्तदुःखभाग्भवति तथा सोऽपि पुरुषो मानकुटेन स्नेहमयेन सः संसारे दुःखभाग्भवति, संसारचक्रवाले प्रकर्षेण लीयते प्रलीयते, अनेकप्रकारं संसारं परिभ्रमति एवम्भूतथ [ मौनपदं ' संगमस्तत्र ] मौनीन्द्रे वा पदे- सर्वप्रणीते मार्गे नासौ विद्यते, तथा नाप्यसौ उग प्रवर्तते स तु नीचैर्गोत्रं प्राप्नोति, आरमोत्कर्षवञ्चादिति । तथा यो हि पूजा सत्कारादिना मदं
माननार्थेन