________________
निदानां स्थिरताsस्थापितानां ' अनुपचारितानां ' अनवघारितानां निर्णीतानां न श्रद्धानं कृतवान् न प्रत्यारूपानरुचि च कृतवान् । इदानीं तु युष्मदन्तिके श्रुत्वा झारचा च दृष्टान्तादिविशेषणविशिष्टानां पदानां एनमर्थं श्रद्धधेऽहं रुचि च करोमि एवमेदद् यथा यूयं वदथ ।। ३८ ।।
तणं भगवं गोयमे उदयं पेढालपुत्तं एवं बयासी - (इत्यादि) धम्मं उपज्जिताणं बिइरिखए ( सू० ) ॥ ३९ ॥ व्याख्या----ततः श्रीमदम उदकवादी अस्मिन श्रद्धानं कुरु हे आर्य : प्रत्ययं रुचि च कुरु, एवमेतद्यथा वयं वदामः तथा त्वं प्रत्येहि । ततः स उदकः श्रीगौतम मेवमवादीत् - इच्छाम्यहं मदन्त ! युष्मत्समीपे चातुर्यामिकाञ्चतुत रूपाद्धर्मात् पञ्चयामिकं पञ्च महाव्रतरूपं मप्रतिक्रमणं धर्ममुपसम्पद्य स्वीकृत्य विहर्तुमिति ॥ ३९ ॥
तणं से भगवं गोयमे उदयं पेढालपुचं गद्दाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ्ग ( इत्यादि) सपदिकमणं धम्मं उवसपजिवाणं बिहाइ तिबेमि ( सूत्र ) ॥ ४० ॥
|| नालंदइज्जे सत्तमं अज्ञयणं समत्तं ॥
व्याख्या -- ततो भगवान् गौतमन्तं प्राक्प्रतिपन्न श्रीर्श्वशासनव्रतमुदकं गृहीत्वा यत्र श्री वीरो भगवांस्तत्रैवोपा गच्छति । ततः स उदकः श्रमण भगवन्तं श्रीवीरं त्रिःकृत्वा आदक्षिणं प्रदिक्षिणं करोति, तिस्रः प्रदक्षिणाः करोतीति, कृत्वा च वन्दते नमस्यति, बन्दित्वा नमस्त्विा च एवमवादीत् इच्छामि भदन्त ! युष्मदन्तिके चातुर्यामाद्धर्मात्पञ्चमहाव्रतिकं धर्ममुपसम्पद्य विहर्तुमिति । ततः श्रीवीर स्वमुदकमेवमवादीत् यथासुखं देवानुप्रिय 1 मा प्रतिबन्ध - धर्मान्तरायं