________________
उत्थितः स खल तुच्छ प्रतिः पण्डितमन्यः परलोकस्य सदतेः 'पलिमन्थाय' विधाताय तिष्ठति । सागरवद्गम्भीरः श्रमणादीन परिमापते ' न निन्दति, तेषु च परमां मैत्री मन्यते सम्यग् ज्ञानादीन्यनुगम्य पापकर्मणा मकान पोस्थिता सब कोविशुद्धमा विति, अनेन वाक्येन परनिन्दावर्जनाद्यथास्थितार्थकथनेन श्रीगौतमः स्वौद्धत्यं परिहरति स्म, एवं श्रीगौतमेन यथास्थितार्थज्ञापितोऽप्युदको यदा गौतममनाद्रियमाणो यस्या एवं दिशः प्रादुर्भुतस्तामेव दिशं गमनाय प्रधारितवान-चितितवान् ॥ ३६॥ तदा गौतमः प्राह
भगवं च णं उदाहु आउसंतो उदगा! इत्यादि) जाव कल्लापं मंगलं देवयं चेइयं पज्जुवासह (सू०) ।। ३७॥ व्यारूया-भगवान गौतम आह-हे आयुष्मन उदक ! यः खलु तथाभूतस्य श्रमणस्य त्राह्मणस्य वा 'अन्ति के समीपे एकमप्यायं धार्मिकं सुवचनं श्रुत्वा निशम्याऽवधार्य आत्मन एव तदनुत्तरं योगक्षेमपदमित्यवगम्य सक्षमया बुद्ध्या प्रत्युपेक्ष्य विचार्य अहमनेन योगक्षेमपदमनुत्तरं ' लम्भितः' प्रापितः सन् सोऽपि तावलौकिकोऽपि तमुपदेशदातारमाद्रियते-पूज्योऽय मिति जानाति कल्याणं मङ्गल देवतां चैत्यमिव पर्युरास्ते, प्राकृत जनोऽपि चेद्वितोपदेशदातारं पूजयति तदा किं पुनर्वाच्य | मनुत्तरधर्मापदशकपृजाया विवकिजनस्यति भावः ॥ ३७॥
तए णं से उदए पेढालपुते भगवं गोयम एवं बयासी (इत्यादि ) एवमेव जहा गं तुझे वयह ( सू० ) ॥ ३८ ॥ व्याख्या-उदको गौतमस्वामिनमाह, यथा-एतेषां पदानां पूर्वमज्ञाततयाऽश्रवणतया अनाकर्णनेन अबोध्या' श्रवणेप्यनवबोधात् ' अभिगमेन' बोवेऽपि सम्यगप्रतिपच्याऽदृष्टानामश्रुतानामविजातानां 'अनिसृष्टानां ' गुरुणाऽदत्तानो