________________
तत्र यत्र प्रसास्तत्रादानशः प्रथमवनग्रहणादारभ्य भात्रकेणामरणान्तो दण्डः परित्यक्त इति योज्यं, यत्र तु स्थायरास्त पार्याय दण्डो न निक्षिप्तो-न त्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेष सुगमम् ।। ३४ ॥ तदेवं बहुदृष्टान्तः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्याधुना परप्रश्नस्यात्यन्तासम्बतां दर्शयन्नाह
भगवं च ण उदाहु न एयं भूय न एवं भयं न एयं भविसंत (इत्यादि) जाव नो नेयाउए भवई (सू० ) ॥ ३५ ॥ __ व्याख्या-गौतमस्वामी उदकं प्राह-नैतद् भूतं नैतद् भाव्यं नेतद् भविष्यं यत् प्रसाः सर्वथा उच्छेत्स्यन्ति स्थावरा | एव भविष्यन्ति, तथा स्थावरा उच्छेत्स्यन्ति प्रसा एव भविष्यन्ति, प्रतवयं न मम्भवति, नहि कदाप्येवं मम्भवोऽस्ति यत् प्रत्याख्यानिनमेकं विहायान्येषां नारकाणां द्वीन्द्रियादितिवां मनुष्याणां देवानां च सर्वथापभावः। एवं दिवसप्रत्याख्यानं निर्विषयं स्यादि प्रत्याख्यानिनो जीवत एव नारकाद्यास्त्रसाः ममुच्छिद्यन्त, न चायं प्रकार सम्मवी, था- IA वराणां पाऽनन्तत्वाभासहरूयेयेषु सेवृत्पादसम्भवः, एवं मति यद् बदत ययमन्यो वा वदति, तद्यथा नास्त्यऽसौ पर्यायो यत् श्राश्कस्यै कत्रसविषयो दण्डत्याग इति, तदेवं त्वदीयं प्रेयं सर्वमशोभनमिति ॥ ३५ ॥
अथोपसंहारमाह--- भगवं च णं उदाहु आउसंतो उदगा ! जे खलु समणं वा माइण वा परिभासेह ( इत्यादि ) निर्सि पहारेत्थ गमणाप (पू) ॥ ३६॥ ___ व्याख्या-गौतमस्वाम्याह-आयुष्मन् उदक ! जे खलु श्रमण' यथोक्तकियाकारिणं 'माहनं वा' सब्रह्मचर्योपेतं |' परिमापते ' मैत्री मन्यमानोऽपि निन्दति । सम्यग शानं दर्शनं चारित्रं च 'आगम्य ' प्राप्य पापानां कर्मणामकरणाय