________________
तस्थ जे पारेणं तसा पाणा (इत्यादि ) (सू०) ॥ ३ ॥ २८॥ ध्यारया ---प्रमादेशतिनवा मृहीतपरिमाणाद्देशाद् बहिर्ये वसा स्थावराश्च तेवृत्पद्यन्ते ॥ २८॥
तस्थ जे आरेणं थावरा पाणा (इत्यादि) अयंपि मेदे से णो० (सू० ) ॥ ४ ॥२९॥ ध्याख्या-आराद्देशतिनो ये स्थाव रास्ते आराद्देशतिनो ये त्रसास्तेपूत्पद्यन्ते ॥ २९ ।।
तत्थ जे ते भारेण जे धायरा पाणा (इत्यादि) मयपि भेदे से गो.(०)॥५॥ ३० ॥ व्याख्या--आराद्देश वर्तिनो ये स्थात्र रास्ते तेषु तद्देशवर्तिध्वेव स्थावरेत्पद्यन्ते ॥३०॥
तत्थ जे ते मारे थावरा पाणा ( इत्यादि ) जाव अयंपि भेदे से णो० (सू०)॥ ६ ॥ ३१ ॥ व्याख्या-परदे( ? आरादे शवर्तिनो ये स्थायरास्ते गृहीतपरिमाणस्थे (परदेशवर्ति )षु सस्थावरेस्पधन्ते ॥ ३१ ॥ __ तत्थ जे ते परेणं तसा थावर। पागा ( इत्यादि ) जाच अयंपि भेदे से णो गेयाउए भवद (स.)।। ७ ।। ३२॥ व्याख्या-परदेशतिनो ये वसाः स्थावरास्ते आरादेशवर्तिषु त्रसेपृत्पद्यन्ते ॥३२॥
तस्थ जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयपि भेदे से गो० ( स०)॥८॥ ३३ ॥ व्याख्या-परदेशवर्तिनो ये त्रमाः स्थावराः प्राणास्ते आरादेशवर्तिषु स्थावरेस्पद्यन्ते ॥ ३३ ।।
तत्य जे ते परेण तसा थावरा पाणा इत्यादि जाव अयंपि मेरे से नो नेयाउए.भवह ( सू०)। ९ ॥ ३४॥ व्याख्या-परदेशवचिनो ये साः स्थावरास्ते परदेशवार्चष्वेव त्रसस्थावरेस्पद्यन्ते । एवं नवापि सूत्राणि मणितानि,