________________
का रिति । ततः स उदकः श्रीवीरान्ति के पञ्चमहात्रतिकं ग्रहणायोस्थितः, भगवतापि तस्य सप्रतिक्रमणः पञ्चमहाव्रतिको धर्मोऽनुज्ञातः, स च धर्ममुपसम्पद्य-स्वीकृत्य विहरति । इति परिममाप्त्यर्थे धीमीनि पूर्ववत् । सुधर्मास्वामी स्वशिष्यानिदमाह-तद्यथा सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति ॥ ४० ॥
नालन्दीयाख्यमिदं समाध्ययनं समाप्तम् ।। तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः । तत् सम्पूर्ती च सम्पूर्णेयं श्रीसूत्रकृताङ्गदीपिका ॥
on M
अथ प्रशस्तिः । निस्तन्द्र चन्द्रचारुणि, चन्द्रकुले चरण चातुरी भाजः। विख्यानतपेत्याख्या, जगति जगच्चन्द्रसूरयोऽभवन् । तेषां दोशंशमुषां, मन्ताने सुकुनमश्चविताने । श्रीसोमसुन्दर गुरू-तमा अमासङ्गमा अभवन् तत्पदृस्कुटकमला-भाले काले गतिल कपाशाः । श्रीमुनिसुंदर गुरवः, कामित सम्पत्तिसुरतस्वः वाक्येऽपि मास्तीति-रुदपादि वादिवर्गे येः। श्रीजयचन्द्रमुनीन्द्राः, पारीन्द्रास्ते परगजेषु तस्पदविशदस्थाने, स्थाने शृङ्गारमारतां भेजुः। श्रीरत्नशेखरा इति, जगति पतः ख्यातिमापुस्ते तेषामनंकपड़े, गुणसवै प्रभावकपपट्टे । प्राप्ताधिकनिष्ठाः, श्रीलक्ष्मीसागराः शिष्टाः
॥६॥