________________
-
-
मसितकलिकालुष्याः, शिष्यास्तेषां यथार्थनामानः । श्रीसुमतिसाधुगुरवो लक्ष्मीसुरभी कारमधन गुरवः ॥७॥ | तत्पट्टे प्रवादेप्सित-पूरणचिन्तामणीयमानानाम् | लब्धाधिकमानानां, सुहेमविमलाभिधानानाम् ॥८॥ सूरीन्द्रगच्छनायक-पदवीप्राप्तप्रभाप्रतिष्ठानाम् । शिघ्याशुर्गुणशासन-जननीतिथि सम्मिते (१५८३ ) वर्षे ॥९॥ विबुधविन्पुथै चंच्या(?)x स्वस्य स्मृतये परोपकृतये च । सूत्रकृताङ्गस्यैता, हर्पकुलो दीपिकामलिखत् ॥१० काश्चित्प्रमाणयुक्ती-प्रथयं नात्र सुगमताहेतोः। तस एन जैव विदित, स मग वापि ॥११ सूत्रासङ्गनमत्रा-वादि कथञ्चिन्मया यदजतया ! तन्छोधगन्तु सुधियः, कृपया मात्सर्यमुत्साय
॥१२॥ ग्रन्थमितिरनुमिताऽत्र च, सप्तपहस्राणि किश्चिनानि 1 विवुधवनवाच्यमानोऽयं, ग्रन्थोऽयं जगति जयतु चिरम् ॥१३ ।।
=
-
=
=
x“विबुधनामकशिष्यः" इति मुदितायाम् ।