________________
समीवल्लएहिं, सवनियमबभमईपहि। माहु तयं कलहता, अह सागपत्तेहिं ॥२॥" इविधालाई मनागप्यधिकरण न कुर्या-पण्डिना-माघुरिति गाधार्थः ॥१९॥
सीसोदगपडिदुगंछिणो, अपडिण्णस्स लशवसप्पिणो ।
सामाइयमाहु तस्स जं, जो गिहिमचेऽसणं न भुंजती ।। २० ॥ ____ व्याख्या-माधोः सचिसोदफजुगुप्सास्य-सचितोदकारिहारिगा, तपा अप्रतिनस्य' निदानं सर्वधाऽन्यतः, " | वा ' लवावसर्दिषण: ' लब-कर्म, तस्मादवसर्पिणा, कर्मरन्धोपादान कारग भूतावनुष्ठानाभिरसितस्य साधो सामायिकNI माहुः सर्वाः । यो — गृहस्थमाजने' कांस्यपात्रे न पड़े तस्य सामायिक कथयन्ति जिना इति गाथार्थः ॥ २० ॥ किश
न य संखयमाहु जीवियं, तह विथ बालजणो पगम्भती ।
बाले पाहि मिजती, इति संखाय मुणी न मजती ॥२१॥ व्याख्या तथा जीवित-मायुः कालपर्यायेण श्रुटितं सत्पुनः म प संम्बप 'मिति 'संस्क' तन्तुसन्धातुं न । शक्यते, तथापि पालो' भूखों जना 'प्रारमने पापं कृत्वा न लाने, म च वाला 'पापैः' पापकर्ममिरशोभनफतव्यीयने-श्रीयने, इत्येवं सत्याय 'परता मुनिने मापति, असदनुमान कृत्वर मया शोमनं कृतमिति न प्रगल्भतेन भृष्टो भवतीति गावार्थः ॥ २१ ॥उपदेशान्तरमाइ