SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ I जह ते सुया वेयरणीभिदुग्ग, णिसिओ जहा खुर इव तिक्खसोया। तरंसि ते वेयरणी भिदुग्गं, उसुचोइया सत्तिसुहम्ममाणा ॥८॥ व्याख्या-सुधर्मस्वामी जम्बूस्वामिन पनि इमाद-पति ने ' स्त्रया शुता वैतरणी नाम क्षारोष्णरुधिराफारजल| वाहिनी नदी ' अभिदुग्गों ' दुःस्त्रोत्पाविका, तथा निशिवो गया क्षुरस्तीक्ष्णो मत्रति तारशानि तीक्ष्णानि श्रोतांसि यस्याः सा तथा, ते प रारका उदन्यया पीद्धमानास्ताप्लायर्या च भूम्यां वापसमाकुलाः सन्तो जलपानाप तापापनोदाप स्नार्थिनस्ता धारोष्णविराकारजला बैतरणी तरन्ति । परमा धार्मिकः भरपात:-इषुभिः प्रेर्यमाणाः शक्तिभिश्च इन्पमानास्ता नहीं प्रविशन्तीति गाथार्थः । ८ । किश्च-ते घराका: नमाः कण्टेन पीयमानाः अधरणा वशका अगाधा तां तरतुमशक्ताः नापं वाञ्छन्ति, नत्र गाडतरं दुःखिताः सम्भवन्ति । तदेवाह कीलेहि विज्झति असाहुकम्मा, नावं उति सइचिप्पहीणा । अन्ने तु सूलाहि तिसूलियाहिं, दीहाहि विद्धूण अहे करिति ॥ ९ ॥ व्याख्या-ते असाधुकर्माणो नारकाः [ नावापयान्तः पूरिहै। परमाधार्मिक ] नाबालोइकीलकैस्तीक्ष्णैर्विष्यन्ते । ततम स्मृतिविहीना-भ्रष्टस्मृतिका अपगतकर्तव्यविधेका जायन्ते । अन्ये पुनः परमाश्यामिका: नश्यन्वो नारकान् | उष्ट्य त्रिचलिफामिः शूलामिः दीभिर्विदा अधो' भूमौ कुर्वन्ति, अनोखामिक्षिपन्तीति गाथार्थः ॥ ९ ॥ ASTR-37
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy