________________
मरगा अनियमितता, खंति के नाम दिसं वयामो? ॥ ६ ॥ व्याख्या-महापापकारिणस्तिर्यग्मनुप्याः नस्केषत्पद्यन्ते । ते चाऽन्तसहतेन नि नाण्यसमिमानि शरीराणि निष्पा दयन्ति । पूर्वमपातकास्ततोऽन्नहर्नेन पर्याप्तका जायन्ते । ततध नत्रोत्यमा। परमापार्मिकाना भयानकान् शम्दान् । भृष्यन्ति । तबथा-हण, छिन्द, भिन्द-इत्यादिकान् कर्णाऽसुखप्रदान शनदान श्रुत्वा मयोद्धान्तलोचना भयेन नर्समा |
को दिशं बनामः ! के शरणं प्रजामः ! धगतानामस्माकमेषम्भूतस्यास्प महापोरारबदारुणस्य दुरवस्य त्राणं स्यादित्येवं |भयोद्धान्ताः कशिन्तीति गाथार्थः ॥ ६ ॥ वे च मयोभ्रान्ताः नश्यन्ति-इतस्ततः पलायन्ते, ततब गदनुभवन्ति तदर्शयितुमाह
इंगालरासिं जलियं सजोति, ततोवर्म भूमिमणुकमंता ।
से उन्झमाणा कलुणं थणंति, अरहस्सरा तस्थ चिरद्वितीया ।। ७॥ रूपाख्या-ज्यलिता ' स्वादिराङ्गारयलितज्वालाकुला मह 'ज्योतिपा' उद्योतेन वर्चत इति सज्योतिमिस्तदुपमा | असारसनिओ भूमिमाक्रमान्तस्ते नारकाः दन्दयमानाः 'करण' दीनं ' स्तनन्ति' आफन्दति । ते वनारका महानगर का वाहाऽधिकेन ताऐन दसमानाः 'अरहास्वराः ' प्रकटस्वराः महाक्रन्दस्वराः, 'तत्र' नरकासे चिरस्थितिका!-उत्कृष्टतन ।
पसिंशत्सागसेपमानि जघन्यतो दशवर्षसहस्राणि यानधिष्ठन्तीति गापाः ॥ ७ ॥