________________
.
F
-
5
F
निश्चं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पड्डुच्च।
जे लूसए होइ अदत्तहारी, ण सिक्खसी सेयवियस्स किंचि ॥ ४ ॥ व्याख्या-तथा ये पुरुषाः हिंसारसिकाः आत्मसुखार्थिना, आत्मसुखहेतवे प्रसस्थावरान् प्राणिनो अन्ति । तथा ये 1 प्राणिना सुषका!-वंसकाः, प्रदत्तहारिणः, परद्रष्यापहारिणः, तथा 'सेयविपस्स 'ति प्रत्याख्यानादिकमपि नाउम्पसन्ति, अयिस्ता अप्रत्याख्यानिनः काकर्मासादेरप्यनिता इति गावार्थः ॥ ४
पागन्भिपाणे बडणेतिवाती, अनिम्वुते घातमुवति बाले।
णिहोणिसं गच्छति अंतकाले, अहोसिरं कहु उपेइ दुग्गं ॥५॥ व्याख्या-यईरशो भवति स अधोगति याति, अधः शिरा कृत्वा 'इन' विषम यातनास्थानमुपैति, म इति का ? या 'पागम्मी ' धृष्टः प्राणिनामनिपाति-विनाशका, अतिमात्याऽपि प्राणिनो पार्थाद्वदति, यथा पेक्षाऽभिहिता हिंसा | हिंसव न भवति हस्यावि पाश्यास्त्रगरमते । तथा ' अनित: ' कदाचिदप्यनुपशान्ता क्रोधागिना प्रवलनेवारते थी माली
रागद्वेषोदयवी, सोऽन्तकाले-मरणकाले ‘णिहो 'त्ति, न्यग्-अपस्तात् 'णिसं'ति अन्धकारमघोषकार गच्छति, १५ अपारशिरा नरके पततीत्यर्थः ।। ५ ।। अथ मारका यदनुभवन्ति तदर्शयितुमाह
इण छिदह भिंदह णं दंडेह, सहे सुणित्ता परहम्मियाणं ।
-
%
-
-
E