________________
व्याख्या---एवं मया महानुभावः श्रीमहावीर पृष्ट आधुप्रज, म वं पृष्टो भगवानिदमाह-यदेतद्वता पुस्तदई । प्रपतयिष्यामि-कवयिष्यानि, ख दत्तावधानः शृणु । तदेवाह-दुःस्वमिति नरक, अथषा दुःखमेव अर्थों यस्मिन् दुखार्थों नरकर, स प 'दुग्गो' विषमो दुरुचरत्वादादानीय-अत्यन्तदीनमस्याश्रयं, तथा 'दुष्कृतं ' असदनुष्ठान पापं था, तत्फलं पा असातावेदनीयोदयरूपं, तक्रियते यस्मिस्व दुष्कतिक 'पुरस्तादग्रता प्रतिपादयिष्ये, इति गाथार्थः ॥ ३ ॥ यथाप्रतिक्षातमेवाह
जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करिति रुद।।
ते घोररूवे तिमिसंधयारे, तिवाऽभितावे नरए पति ॥ ३॥ व्याण्या-ये केचन 'माला' अशा-अविवेकिनो मूर्खा, महासम्मपरिग्रहपोन्द्रियपपिशितमक्षणादिक साबधानु धाने अचा, असंयमजीवितार्थिनः पापोपादानभूतानि फर्माणि 'रौद्राः' भयानका हिंसावादीनि कर्माणि उर्वन्ति । ते एवम्भूतास्तीबपापोदयवार्त्तनो 'घोररूवे' अत्यन्तभयानक तिमिसंधयारे सि पहलान्धकारे यत्रामापि नोपलभ्यते । केवलमत्रपिनाऽपि मन्दं मन्दालूका वाहि पश्यन्ति । सस्मिनेवम्भूते नरके पतन्ति, कपम्भूते ! तीमाऽभितापे, वीबोमुस्तहा खादिराझारमाहाराधितापादनन्तगुणोऽमितापा-सन्तापो यस्मिन् स तीमाभितापस्तस्मिन्-एवम्भूते बहुवेदने नरके पतन्तीति गापार्थः ॥ ३ ॥ किन