________________
-
Fr
=
अथ पञ्चमं नरकविभक्त्याख्यमध्ययनम् । उक्वं पर्वमध्ययनं, साम्प्रतं पञ्चमं प्रारभ्यते । तया चतुर्थेऽध्ययने 'सम्यक श्रीपरीषहः सोहव्यः' इत्येतत् प्रति । पादित, साम्प्रतमुपसर्गभीरोः खीवशगस्य ध्रुवं नरकपातः पात् तत्र च पाना बेदनाः प्रादुर्भवन्ति ताः पञ्चमाध्ययने नरकषिप्रत्यारले प्रतिपाद्यन्ते, तत्रेयमादिगाथा-.
पुनिस्सह पालय महोस, कई मितावा ? णरगा पुरत्था ।
अजाणतो मे मुणि! ब्रूहि जाण, कहं नु वाला नरयं उति ? ॥ १ ॥ पाख्या-जम्बूस्वामिना सुधर्मस्वामी पृष्टः-भगवन् ! किम्भूता नरका ? कर्वा कर्ममिस्तप्रोत्पादा प्राणिनां जापते ।। कीयो गा तक पेदनाः । इत्येवं पृष्टः सुधर्मस्वाम्याह-यईतरता अई पुनः, नातव फेवलिनं महर्षि श्रीवर्तमानस्वामिनं पूर्वमहमपि पृष्टवानस्मि । यथा-कथं ' किम्भूता अमितापान्त्रिता नरकावासाः भवन्ति ? इत्येतस्मानतो 'मे' मम मने !! त्वं जानन् केवलज्ञानेन हि । ऋर्य-कनाऽनुष्ठानन 'बाला ' अज्ञानिनो त्रिवेकरहिताः ['नु' वितर्क ] नरकेतपसामीप्येन यान्ति ! कथम्भूताश्च व घेदना ! इत्यादि यचा वं मां पृच्छसि, तथैन मयाऽपि भगवान् पृष्ट इति माथार्थः ॥ १ ॥
एवं मए पुढे महाणुभावे, इणमध्यत्री कासवे आसुपन्ने । पवेदइस्सं दुहमदुग्गं, आदाणियं दुक्कडियं दुरस्था ॥२॥