SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सा संपासं परित्यजेत् , स्त्रीपश्चाविक स्वेन पाणिना न स्पृशेनिति गाथार्थः ।। २० ॥ सुविसुरलेसे मेहावी, परकिरियं च वज्जए नाणी । मणसा वयसा काएणं, सवफाससहे अणगारे ॥२१॥ व्याख्या-मुषिशुद्धलेख्यो 'मेधावी' पण्डितः परक्रिया संवाहनादिकां वर्जयेत् 'ज्ञानी' विदितयः । किमुक्तं मपति अन्यस्य किमपि विषयार्थिना [न] विधेयं नाऽप्याऽत्मना स्त्रिया पादधावनादिकं कारयेत् , मनमा वाचा कायेन करणकारणाऽनु. मतिभेदेनाऽत्रम वर्जयेत् । तथा सर्वानपि परीपहान् अविसहेत । एवं मर्वस्पर्शसहोऽनगार:-साधुर्भवतीति गाथार्थः ॥ २१ ॥ क एयमाहेति दर्शयनि इम्चेवमाहु से वीरे, धुथरए धुयमोहे से भिवस्यू । तम्हा अजमत्थविसुद्धे सुचिमुक्के, आमाक्खाए परिवएज्जासि ॥ २२ ॥ त्ति बेमि व्यारूपा-इत्येतत् पर्पोक्त सर्व स्त्रीमंस्तवपरिहरणादिक श्रीवीरो भगवान् ' आइ' उक्तवान् । घुतरजा ध्रुतमोहा, (पत एवं तस्मात्स भिक्षुण्यात्मविशुद्धा (सोवियुक्तः बीसंसर्मण, आमोक्षाय-अशेषकर्मक्षयं यावत् संयमोधोमवान मषेत्र, का इतिः परिसमासौ, प्रवीमीति पूर्ववत् ।। २२ ।। त्रीपरिमाध्ययनं चतुर्थ परिसमाप्तम् ।। ४ ।। .. इति श्रीपरमसुपिहिनखरतरगच्छविभूषणश्रीमसाधरणगणिवरगुम्फिवायाँ श्रीमत्सूत्रसादीपिकायां पातुर्थे खीपरिचाश्यपने द्वितीयोदेशका समाप्तस्वरसमाप्तौ च समाप्तमिदं पतुर्थमष्ययनम् । -rahu.-- - -- - - - - -
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy