SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ लिं च पित्रुपले शिशाको, उदासि लोलंति महालयांसे । कलंबुगावालयमुम्मुरे य, लोलेंति पययंति तस्थ असे ॥ १० ॥ पाण्या-ते परमाध्यामिकास्तेषां नारकाणां गले शिला पद्धा मइत्यूदके बोलति 'ति निमअन्ति । पुनस्तत उदकाभिमाश्य वैतरणीनद्याः कदमपालुकायो मुराग्नी व लोलयन्ति-वणकानिव तलवालुकायामितस्ततो घोलयन्ति । अन्ये नरकपालास्तान दौनान् मांसपेशीवत् फटाह के शिला पचम्ति-मजयन्तीति गाथार्थः ॥ १० ॥ असूरियं नाम महाहितावं, अंधं तमं दुप्पतरं महतं । उहं अहेयं तिरियं दिसासु, समाहिओ जत्थागणी झियाई ॥ ११॥ म्यास्था-न यत्र सूर्यः, एवंविधे असूर्ये-महाअन्धकार कृम्भिकाऽकृतिनरकासासे, सर्वोऽपि नरकावासोऽधर्य एप, तस्मिन् नरकापासे तमेवम्भूतं महाऽमितापं महाधितमसं ' दुष्प्रवरे' दुरुत्तर महाऽन्तं ' विशालं नरकं महापापोदयाद्वन्ति । सत्र च नरके ऊर्ध्व-मस्तिर्यसमाहितो-व्यवस्थापितोऽग्निसचिलून: प्रज्वलति, तस्मिन् महाग्निकाटे | पतन्तीवि गाथार्थः ॥ ११ ॥ किश्चान्य जंसी गुहाए जलणाइबट्टे, अविजाणओ डज्झइ लत्तपन्ने ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy