SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सगा य कलणं पुण सामदाणं, गाहोमणीयं अनिसचम् ॥ १२ ॥ पाख्या-वस्मिारके परिवो जन्तुष्ट्रिकाऽऽकती गुहायां चलनावसे स्वकृतं सुचरितमजानन 'लुप्तप्रनो' प्रष्ट- || स्मतिको बन्दसने ' सदा सर्वकालं करूणप्राय दुःखरूपं पापकर्मणा दौक्तिं ईद [ धर्मस्थानं ते राका मतपर्माण: प्राप्नुपन्तीवि गाथार्थः ॥ १२॥ । चत्तारि अगणीओ समारभित्ता, जहि कूरकम्माऽभितति बालं। ते तत्थ चिहतिऽमितप्पमाणा, मन्छा व जीवंतुषोतिपचा ॥ १३ ॥ व्याख्या-चतुर्ष दिक्षु परोऽमीन समारभ्य ' प्रज्वाल्य यत्र नरकाचासे 'रकर्माणो ' नरफपालाः नारकानभितापयन्ति, मटित्रवत्पचन्ति । ने तु नारका जीवा एवमभितप्यमाना:-कवर्षमानाः स्वकर्मनिगहरदास्तत्रेय प्रभूतं कालं | नरके तिष्ठन्ति | रसान्तमाह-यथा जीवन्तो मत्स्याः अग्ने: समीपं प्राप्मा परमयत्वादन्यत्र गन्तुमसमस्तित्रैव तिष्ठन्ति | मस्या हि अग्निवापेऽस्यन्तमाकुला भवन्ति, नया नेऽपि अभितापमाना महादुनमनुमवन्तीनि गापार्थः ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया अस्थ असाहुकम्मा । हरयेहि पाहि य अधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ व्याख्या-सन्तक्षणं नाम स्थानमस्ति पत्र नारफा! 'सन्तस्यन्ते' छिपन्त, तत्र नरकाबासे निरनुकम्पाः 'ठार
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy