SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ skrit || बस्ता' परशययो नरकपासाअत्राणान नारकान हस्तः पादेश्च पध्वा फलकमिव ' काठखण्डमिव तवन्ति । छिन्दन्तीति गाः १ अधि -- रुहिरे पुणो वच्चसमुस्सियंगे, भिन्नुत्तमंगे परिवत्तयंता।। फ्रांति णं ते नरए फरते, सजीवमच्छे व अओकवल्ले ॥ १५ ॥ प्याख्या-ते परमायामिकास्तान नारकान्स्यकीये रुधिरे वसवरपा प्रभिसे पुनः परन्ति । कथम्भूतान् । 'बचे।" अमेम्पं, नेन सरण्ठितगात्रान् , पुनः कषम्भूवान् भिमोचमानान्-पूर्णाकृतशिरसः, कथं पचन्ति । परिवर्तयन्दा-उचामान् भवानखाम् पातुर्यन्ता, "पा" मिति पापाइलकारे, पुरन्त:-इतस्ततो विलमात्मानं निक्षिपन्ना सजीचमत्स्यान् । आपसकास्यामिवेवि गाथार्थः ॥ १५॥ नो चेव ते तस्य मसी भवंति, ण मिजती तिबऽभिवेयणाए। समाणुभावं अणुवेदयंता, दुपखंति दुखी इह दुकडेणं ॥ १६ ॥ माया ने नारका एवं पच्यमाना अपि नैय भस्मीभवन्ति-न भस्मसाजायन्ते । तत्र तेषा या वेदना प्रादुर्भवति, IM बधाज्या सा काऽपि वेदना नास्ति या तथा उपमीयते । एतावता तीमा घेदना वाचामगोचरामसभामनुमचन्ति । ते तु घेदनायगामा अपि न नियन्ते, कवाऽनेकदुष्कर्मत्वात् । प्रभूतमपि काल छेदन, मेदन, दहन, सक्षण, शूलारोपण, हम्मा |
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy