________________
पाक, चारमत्यारोहणादिकं परमाऽधार्मिककृतं परस्परोदीरितं च कर्मणा विशफमनुमन्तस्तिष्ठन्ति । स्वकतेनाऽष्टावनपापस्थानरूपेण सवतोदीगरूण दुःखेन पीड्यन्ते, नाऽधिनिमेषमपि कालं सुखमनुमन्तीति गाथार्थः ॥ १६ ॥ किशाऽयन्
तहिं च ते लोलणसंपगाडे, गाढं सुतत्तं अगणि वयंति ।
न तस्थ सातं लभतीभिनुम्गे, अरहिताभितावे तहयी सर्विति ॥ १७ ।। म्यारूपा-तस्मिनरकासासे महायातनास्थाने नारकाणां लोलने प्रगाढो व्यासस्तस्मिन्नरके ते नारकाः शीवाचक सन्सो गादं अत्यर्थ सततं अग्नि प्रजन्ति । तयाऽप्यतिदग्गेऽग्निस्थाने दशमाना: सातं मुखं मनागपि न लभन्ते । अरहितोनिरन्तरोऽभितापो-महादाहोऽस्ति, समाऽपि नरकपालास्तापयन्ति, सप्ततेलाऽग्निना ददन्तीति गावार्थः ॥ १७ ॥
से सुबई नगरकहे व सद्दे, दुहोवणीयाणि पयाणि तत्या ।
उदिन्नकम्माण उदिन्नकम्मा, पुणो पुणो ते सरहं दुर्हिति ॥ १८ ॥ ध्याच्या तस्मिारके तेषां नारकाणा नरकपाले कार्यमानानो भयानको महान् हाहास्वप्रचुर: आक्रन्दरवा भूयते, महानगरवध इष समाकण्यते, यथा महानगरवघे लोकानां महान्कोलाहला श्रूयते, सडियाऽपि, कीदृशो हाहा.
होषणीयाणि 'दुःखेन' पीया 'उपनीतानि ' उश्चरिवानि करुणाप्रधानानि, यथा हा तात! हा मात ! |
ल