________________
मनायोइं शरणागतस्तव, प्रायस्व माम् इत्येवमादीनां पदानां शम्नः श्रूयते । 'उदाणे' उदयप्राप्त कटुषिश फर्मा येषां नारकाणां, तथा उदीर्णधर्माणो नरकपालाः पुनः पुनः 'सरह 'ति 'सरमसं ' सोत्साहं नारकार 'दुहिति' दुःखयन्त्यसमं दुस्समुत्पादयन्ति नानाविधैरुपायैरिति गापार्थः ॥ १८ ॥
पाणेहि णं पावे वियोजमंति, तंभे पास्तानि नहालोणं .
देडेहि सस्था सरयति बाला, सोहि दंडेहि पुराकरहिं ॥ १९ ॥ व्याख्या-ते नरकपालाः 'पापा' पापकर्माणो नारकाणां प्राणान् — वियोजपन्ति ' शरीरावयषानां पाटनादिमिः प्राधिकर्तनादवयवान् विश्लेषयन्ति । किमर्थमेव ते कुर्वन्ति ? इत्याह-तन्तुःखकारणं 'मे' युष्माकं प्रवक्ष्यामि 'यापा. तथ्येन' अपितवं प्रतिपादयामि । दण्?-दुःखविशषे रकाणामापादित'ला' निर्विवेकार नरकपाला पूर्ववत स्मारपन्ति । वषया-तदा यस्त्वं खादसि ? सस्कृत्योत्कृत्य प्राणिनां मांसं, तथा तद्रसं मयं च पिसि, गच्छति परदारान् , तस्कर्म | साम्प्रतमुदयप्राप्तं तव, स्वकृतं कर्म धजन् किमेवं पूत्करोषि एवं ते नरकपालाः पुरात दुष्कृतं स्मारपन्ततालमेष | दुःखविशेषमुत्पादयन्तो पीरयन्तीति गाथार्थः ॥ १९ ॥
ते हम्ममाणा नरगे पडन्ति, पुण्णे दुरूवस्त महाऽभितावे । ते तत्थ चिहति दुरूवभक्खी, तुइंति कम्मोवगया किमीहि ॥ २० ।।