________________
व्याख्या-ने नारका परमाध्यामिकईन्यमानाः नंष्ट्वा, पुनारकः पूर्णे नरके अन्यस्मिन् पतन्ति महादुष्टरूपे, सतम्ते | नारका अशुधिमेवाद्वारयन्तविरं तिष्ठन्ति | महामितापे-महामन्तापोपेते नारकाः स्वकर्मायबहाः कृमिमिनरकपालविकृति: परस्परोदीरित। स्वकर्मढौमित स्तुषन्ते-मपन्त, इति गावाः ॥ २०॥
सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ।
अंदूसु पखिप्प विहत्तु देहं, वेहेण सीसं सेऽभितात्रयति ॥ २१ ॥ व्याख्या-'सड़ा 'सर्वकास कृत्स्न' प्रतिपूर्ण तत्र नरके धर्मप्रधान, स्थिति:-स्थानं नारकाणामस्ति । उच्च-प्रलयाऽतिVारिक्ताग्निवासादीनामस्पतोमरूपत्वात् हानिकाचितावस्था कममिनारफाणा पढौकित, अतीव दु:खं असासावेदनीय
'धर्म' स्वभावो यम्प, तस्मिवविध धर्मप्रधाने स्थाने स्थितो जन्तु। ' अन्दुःषु' निगडेषु देई विस्थ' प्रक्षिप्य ।। |शिरव 'से' तस्प नारफम्य 'वेधेन' रन्ध्रोस्पावनेन शिरोऽभितापगन्तीति, कीलकैश सर्वाग्यप्यानि विनत्य पमेन| स्कीलपन्तीति गाथार्थः ॥ २१ ॥ अपिच
छिदिति बालाथ खुरेण नकं, उट्टे वि छिदिति दुवे वि कण्णे।
जिम्भं विणिकस्स विस्थिमेतं, तिखाहिं सलाहिभितावयंति ॥२२॥ ___ स्माख्या- परमामामिफा: मालाअहानिखात् सर्वथा वेदनाव्यषितस्य पूर्वस्विस्मारणपूर्वकं क्षुरमेण नाशिक