________________
4
|| छिन्वन्ति, ओष्ठौ कर्गावपि छिन्दन्ति । तया मममाँसरसगृद्धस्य मृषाभाषिणव जिहां वितस्तिमात्रामाकृष्य तीक्ष्णशूला मिरमितापयन्ति-विष्यन्ति अपनयन्ति षेति गाथार्थः ॥ २२ ॥
ते तिप्पमाणेः हालतमुडद, शशिदिक तरा पशि वाला ।
गलंति ते सोणियप्यमसं, पज्जोइया खारपदिशियंगा ॥ २३ ॥ व्यख्या-- नाकामिछनमात्रिकोष्ठकः रुधिर 'क्षरन्तो' प्ररन्तो यस्मिन्प्रदेशे गत्रिदिनं गमयन्ति, तत्र 'माला' अन्नाम्तालसम्पदा इव-पवनरिताः शुष्कतालपत्रसश्चया इव 'स्तनन्तो' दीधेमाक्रन्दन्तस्तिष्ठन्ति । 'प्रयोतिता वहिना तापिताः | क्षारण []दिग्धागा शोणितं प्यं मांस व गलन्तीति गाथार्थः ॥ २३ ।। किश्व
__ जइ ते सुता लोहितपूयपाई, बालागांतेयगुणा परेणं।
कुंभी महंताहियपोरसीया, समूसिया लोहियपूइपुण्णा ॥ २४ ॥ व्याख्या-पुनः सुधर्मस्वामी जम्यूस्वामिनं प्रत्यार-पया 'धुता' आकर्णिता ! धीमहावीरप्रतिपादिता लोहितपूय-1. 1 चिनी कुम्भी, यस्यां लोइिस पूतिमहितं पच्यते, एवंविधा कुम्भी त्वना श्रुता । परे-कथम्भूता कुम्मी ! पालाऽग्नितेजो|| गुणा-प्रकोण ससा, ‘महती' पहचरा 'पोरसीय'ति पुरुषप्रमाणा अधिक समुच्छ्रिता उक्ट्रिकाऽऽकृतिः समन्ततोऽमिना | | प्रजासिता पीभस्सदर्शना, विधा छम्भी श्रीमहावीरेण प्रतिपादिता स्वया श्रुवेति गाथाः ॥ २४ ॥