________________
अब सस्थां यत् क्रियते तदर्शयितुमाइ
पक्खिप्प तासुं पययंति वाले, अहस्सरे ते कलुणं रसते ।
तहाइया ते मउत्तंपतसं, पश्चिजमाणाऽइसरं रसंति ॥ २५ ॥ व्याख्या-ते परमाऽधामिकास्तामारकान् आस्विरान् करुण रसन्नः, दीनं प्रलपन्तस्तासुकुम्भीषु प्रदीपमानितप्तासु किविषपूर्णासु बीभत्तासु प्रक्षिपन्ति, प्रक्षिप्य च पन्ति । से पपमानाः विरसमाक्रन्दन्तः शुष्णया व्यासाः सलिलं मार्ययन्ति । ततस्ते नरकपाला मर्ष तराऽतीय प्रियमासीदिति स्मारयित्वा सप्तं वपुः पाययन्ति । तेष वसं प्रथा पारयमाना | जार्चतरं 'रसन्ति' रारटन्तीति गावार्थः ॥ २५ ॥ अथोदेशकार्थोपसंहारार्थमाह
अप्पण अप्पं इह बंचयित्ता, भवाह मे पुवसते सहस्से ।
चिट्ठति तत्था बहकूरम्भा, जहा कड़े कम्म तहा सि भारे ।। २६ ॥ रुपाख्या-'' मनुष्यमये आत्मना परवानप्रसेन परमार्थतः वात्मानं वश्वयित्वा अल्पेन परोपपातसखेन आत्मैव पंच्यते । तत आत्मानं परषानेन पयित्वा अधमभवान्-अधकलुब्धकादीनां भवाऽधमान तसहस्रशः समनु भय विषयोन्मुखतया सुकृतपराङ्मुखाः नरकेषु पतन्ति । तत्र घोराऽसिदारुण नरकवासं प्राप्य प्रभूतकालं पाविष्ठन्ति । पूर्वजन्मनि पादरमवानि कर्माणि कृतानि 'तथा' तेनैव प्रकारेण से तस्य[मारे] बेदनाः प्रादुर्भवन्ति स्वतः परत उभयतोका।