SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ (सर्वस्मये) इच्छा - मदनरूपा कामा इत्यादि सबै विद्वान् परिहरेदिति गाथार्थः ।। २२ ।। जेहूं निt भिक्खू, अन्नपाणं तहविहं । अणुष्याणमलेर्सि, तं विज्जं परिजाणिया ॥ २३ ॥ ●याख्या -- येन अग्रपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षा त्वशुद्धेन वा हास्मिँल्लोके इदं संयमयात्रादिकं दुर्मिरोगातङ्कादिकं वा भिक्षुर्विनिर्वाहये, तदनपानं द्रव्य कालापेक्षया शुद्धं फल्यं गृह्णीयात् । तदनपानादि अन्यस्मै साधये संगमात्रादिनिर्वहणसमर्थ दद्यात्। तथा तेषामवनशनादीनामनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयुध्यानां षा संयोपधातुकं नानुषीलयेदिति तदेतत्सर्व परिक्षा छात्रा प्रत्याख्यानपरिज्ञया परिहरेदिति गायार्थः ।। २३ ।। अथ यदुपदेशेनैतत्सर्व दर्शयितुमाह- एवं उदाहु निम्गंथे, महावीरे मामुणी । अनंतनाणसी से, धम्मं देसितधं सुतं ॥ २४ ॥ - इत्यादि सर्वे धर्माध्ययनगतं न आचरेत् । ' उदाहु' उदाहृतवान् श्रीमहावीरो महानिर्मन्थो महामुनिः, अनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं तथा श्रुतं जीवादिपदार्थदाकं प्रकाशितान् इति गाथार्थः ॥ २४ ॥ भासमाणो न भासेजा, पणेव वंफेज्ज सम्मयं । मातिद्वाणं त्रिवजेजा, अणुर्वितिय वियागरे ॥ २५ ॥ व्याख्या पत्रान्यः फसिद्रत्नाधिको मापंमाणः स्यासत्रान्तर एवाई विद्वान् - गीतार्थोऽहमित्येवमभिमानवाम भाषेत । तथा मर्म न मायेत । तथा यद्ववचनमुच्यमानं तथ्यमतथ्यं वा सस्य कस्यचिन्मनः पीडामावते तद्विषेकी न
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy